Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
athātmajaṃ tava punargāṅgeyo dhyānamāsthitam |
abravīdbharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ || 1 ||
[Analyze grammar]

ahaṃ droṇaśca śalyaśca kṛtavarmā ca sātvataḥ |
aśvatthāmā vikarṇaśca somadatto'tha saindhavaḥ || 2 ||
[Analyze grammar]

vindānuvindāvāvantyau bāhlikaḥ saha bāhlikaiḥ |
trigartarājaśca balī māgadhaśca sudurjayaḥ || 3 ||
[Analyze grammar]

bṛhadbalaśca kausalyaścitraseno viviṃśatiḥ |
rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ || 4 ||
[Analyze grammar]

deśajāśca hayā rājansvārūḍhā hayasādibhiḥ |
gajendrāśca madodvṛttāḥ prabhinnakaraṭāmukhāḥ || 5 ||
[Analyze grammar]

padātāśca tathā śūrā nānāpraharaṇāyudhāḥ |
nānādeśasamutpannāstvadarthe yoddhumudyatāḥ || 6 ||
[Analyze grammar]

ete cānye ca bahavastvadarthe tyaktajīvitāḥ |
devānapi raṇe jetuṃ samarthā iti me matiḥ || 7 ||
[Analyze grammar]

avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā |
aśakyāḥ pāṇḍavā jetuṃ devairapi savāsavaiḥ |
vāsudevasahāyāśca mahendrasamavikramāḥ || 8 ||
[Analyze grammar]

sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava |
pāṇḍavānvā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ || 9 ||
[Analyze grammar]

evamuktvā dadau cāsmai viśalyakaraṇīṃ śubhām |
oṣadhīṃ vīryasaṃpannāṃ viśalyaścābhavattadā || 10 ||
[Analyze grammar]

tataḥ prabhāte vimale svenānīkena vīryavān |
avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ || 11 ||
[Analyze grammar]

maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam |
saṃpūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ || 12 ||
[Analyze grammar]

rathairanekasāhasraiḥ samantātparivāritam |
aśvavṛndairmahadbhiśca ṛṣṭitomaradhāribhiḥ || 13 ||
[Analyze grammar]

nāge nāge rathāḥ sapta sapta cāśvā rathe rathe |
anvaśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ || 14 ||
[Analyze grammar]

evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ |
sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam || 15 ||
[Analyze grammar]

daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca |
rathānāmayutaṃ cāpi putrāśca tava daṃśitāḥ |
citrasenādayaḥ śūrā abhyarakṣanpitāmaham || 16 ||
[Analyze grammar]

rakṣyamāṇaśca taiḥ śūrairgopyamānāśca tena te |
saṃnaddhāḥ samadṛśyanta rājānaśca mahābalāḥ || 17 ||
[Analyze grammar]

duryodhanastu samare daṃśito rathamāsthitaḥ |
vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape || 18 ||
[Analyze grammar]

tataḥ śabdo mahānāsītputrāṇāṃ tava bhārata |
rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ || 19 ||
[Analyze grammar]

bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi |
maṇḍalaḥ sumahāvyūho durbhedyo'mitraghātinām |
sarvataḥ śuśubhe rājanraṇe'rīṇāṃ durāsadaḥ || 20 ||
[Analyze grammar]

maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam |
svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajramathākarot || 21 ||
[Analyze grammar]

tathā vyūḍheṣvanīkeṣu yathāsthānamavasthitāḥ |
rathinaḥ sādinaścaiva siṃhanādamathānadan || 22 ||
[Analyze grammar]

bibhitsavastato vyūhaṃ niryayuryuddhakāṅkṣiṇaḥ |
itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ || 23 ||
[Analyze grammar]

bhāradvājo yayau matsyaṃ drauṇiścāpi śikhaṇḍinam |
svayaṃ duryodhano rājā pārṣataṃ samupādravat || 24 ||
[Analyze grammar]

nakulaḥ sahadevaśca rājanmadreśamīyatuḥ |
vindānuvindāvāvantyāvirāvantamabhidrutau || 25 ||
[Analyze grammar]

sarve nṛpāstu samare dhanaṃjayamayodhayan |
bhīmaseno raṇe yatto hārdikyaṃ samavārayat || 26 ||
[Analyze grammar]

citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho |
ārjuniḥ samare rājaṃstava putrānayodhayat || 27 ||
[Analyze grammar]

prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ |
abhidudrāva vegena matto mattamiva dvipam || 28 ||
[Analyze grammar]

alambusastato rājansātyakiṃ yuddhadurmadam |
sasainyaṃ samare kruddho rākṣasaḥ samabhidravat || 29 ||
[Analyze grammar]

bhūriśravā raṇe yatto dhṛṣṭaketumayodhayat |
śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ || 30 ||
[Analyze grammar]

cekitānastu samare kṛpamevānvayodhayat |
śeṣāḥ pratiyayuryattā bhīmameva mahāratham || 31 ||
[Analyze grammar]

tato rājasahasrāṇi parivavrurdhanaṃjayam |
śaktitomaranārācagadāparighapāṇayaḥ || 32 ||
[Analyze grammar]

arjuno'tha bhṛśaṃ kruddho vārṣṇeyamidamabravīt |
paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge |
vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā || 33 ||
[Analyze grammar]

yuddhābhikāmāñśūrāṃśca paśya mādhava daṃśitān |
trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava || 34 ||
[Analyze grammar]

adyaitānpātayiṣyāmi paśyataste janārdana |
ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire || 35 ||
[Analyze grammar]

evamuktvā tu kaunteyo dhanurjyāmavamṛjya ca |
vavarṣa śaravarṣāṇi narādhipagaṇānprati || 36 ||
[Analyze grammar]

te'pi taṃ parameṣvāsāḥ śaravarṣairapūrayan |
taḍāgamiva dhārābhiryathā prāvṛṣi toyadāḥ || 37 ||
[Analyze grammar]

hāhākāro mahānāsīttava sainye viśāṃ pate |
chādyamānau bhṛśaṃ kṛṣṇau śarairdṛṣṭvā mahāraṇe || 38 ||
[Analyze grammar]

devā devarṣayaścaiva gandharvāśca mahoragāḥ |
vismayaṃ paramaṃ jagmurdṛṣṭvā kṛṣṇau tathāgatau || 39 ||
[Analyze grammar]

tataḥ kruddho'rjuno rājannaindramastramudīrayat |
tatrādbhutamapaśyāma vijayasya parākramam || 40 ||
[Analyze grammar]

śastravṛṣṭiṃ parairmuktāṃ śaraughairyadavārayat |
na ca tatrāpyanirbhinnaḥ kaścidāsīdviśāṃ pate || 41 ||
[Analyze grammar]

teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā |
dvābhyāṃ tribhiḥ śaraiścānyānpārtho vivyādha māriṣa || 42 ||
[Analyze grammar]

te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ |
agādhe majjamānānāṃ bhīṣmastrātābhavattadā || 43 ||
[Analyze grammar]

āpatadbhistu taistatra prabhagnaṃ tāvakaṃ balam |
saṃcukṣubhe mahārāja vātairiva mahārṇavaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: