Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi |
prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā || 1 ||
[Analyze grammar]

kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava |
pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati || 2 ||
[Analyze grammar]

dṛṣṭvā duryodhano rājanraṇe pārthasya vikramam |
tvaramāṇaḥ samabhyetya sarvāṃstānabravīnnṛpān || 3 ||
[Analyze grammar]

teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam |
madhye sarvasya sainyasya bhṛśaṃ saṃharṣayanvacaḥ || 4 ||
[Analyze grammar]

eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam |
sarvātmanā kuruśreṣṭhastyaktvā jīvitamātmanaḥ || 5 ||
[Analyze grammar]

taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam |
saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham || 6 ||
[Analyze grammar]

bāḍhamityevamuktvā tu tānyanīkāni sarvaśaḥ |
narendrāṇāṃ mahārāja samājagmuḥ pitāmaham || 7 ||
[Analyze grammar]

tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo'rjunam |
raṇe bhāratamāyāntamāsasāda mahābalam || 8 ||
[Analyze grammar]

mahāśvetāśvayuktena bhīmavānaraketunā |
mahatā meghanādena rathenāti virājata || 9 ||
[Analyze grammar]

samare sarvasainyānāmupayātaṃ dhanaṃjayam |
abhavattumulo nādo bhayāddṛṣṭvā kirīṭinam || 10 ||
[Analyze grammar]

abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityamivāparam |
madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum || 11 ||
[Analyze grammar]

tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam |
na śekuḥ pāṇḍavā draṣṭuṃ śvetagrahamivoditam || 12 ||
[Analyze grammar]

sa sarvataḥ parivṛtastrigartaiḥ sumahātmabhiḥ |
bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ || 13 ||
[Analyze grammar]

bhāradvājastu samare matsyaṃ vivyādha patriṇā |
dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide || 14 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ |
anyadādatta vegena dhanurbhārasahaṃ dṛḍham |
śarāṃścāśīviṣākārāñjvalitānpannagāniva || 15 ||
[Analyze grammar]

droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ |
dhvajamekena vivyādha sārathiṃ cāsya pañcabhiḥ |
dhanurekeṣuṇāvidhyattatrākrudhyaddvijarṣabhaḥ || 16 ||
[Analyze grammar]

tasya droṇo'vadhīdaśvāñśaraiḥ saṃnataparvabhiḥ |
aṣṭābhirbharataśreṣṭha sūtamekena patriṇā || 17 ||
[Analyze grammar]

sa hatāśvādavaplutya syandanāddhatasārathiḥ |
āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ || 18 ||
[Analyze grammar]

tatastu tau pitāputrau bhāradvājaṃ rathe sthitau |
mahatā śaravarṣeṇa vārayāmāsaturbalāt || 19 ||
[Analyze grammar]

bhāradvājastataḥ kruddhaḥ śaramāśīviṣopamam |
cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara || 20 ||
[Analyze grammar]

sa tasya hṛdayaṃ bhittvā pītvā śoṇitamāhave |
jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ || 21 ||
[Analyze grammar]

sa papāta rathāttūrṇaṃ bhāradvājaśarāhataḥ |
dhanustyaktvā śarāṃścaiva pitureva samīpataḥ || 22 ||
[Analyze grammar]

hataṃ svamātmajaṃ dṛṣṭvā virāṭaḥ prādravadbhayāt |
utsṛjya samare droṇaṃ vyāttānanamivāntakam || 23 ||
[Analyze grammar]

bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm |
dārayāmāsa samare śataśo'tha sahasraśaḥ || 24 ||
[Analyze grammar]

śikhaṇḍyapi mahārāja drauṇimāsādya saṃyuge |
ājaghāna bhruvormadhye nārācaistribhirāśugaiḥ || 25 ||
[Analyze grammar]

sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ |
śikharaiḥ kāñcanamayairmerustribhirivocchritaiḥ || 26 ||
[Analyze grammar]

aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ |
sūtaṃ dhvajamatho rājaṃsturagānāyudhaṃ tathā |
śarairbahubhiruddiśya pātayāmāsa saṃyuge || 27 ||
[Analyze grammar]

sa hatāśvādavaplutya rathādvai rathināṃ varaḥ |
khaḍgamādāya niśitaṃ vimalaṃ ca śarāvaram |
śyenavadvyacaratkruddhaḥ śikhaṇḍī śatrutāpanaḥ || 28 ||
[Analyze grammar]

sakhaḍgasya mahārāja caratastasya saṃyuge |
nāntaraṃ dadṛśe drauṇistadadbhutamivābhavat || 29 ||
[Analyze grammar]

tataḥ śarasahasrāṇi bahūni bharatarṣabha |
preṣayāmāsa samare drauṇiḥ paramakopanaḥ || 30 ||
[Analyze grammar]

tāmāpatantīṃ samare śaravṛṣṭiṃ sudāruṇām |
asinā tīkṣṇadhāreṇa ciccheda balināṃ varaḥ || 31 ||
[Analyze grammar]

tato'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam |
carmācchinadasiṃ cāsya khaṇḍayāmāsa saṃyuge |
śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ || 32 ||
[Analyze grammar]

śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ |
āvidhya vyasṛjattūrṇaṃ jvalantamiva pannagam || 33 ||
[Analyze grammar]

tamāpatantaṃ sahasā kālānalasamaprabham |
ciccheda samare drauṇirdarśayanpāṇilāghavam |
śikhaṇḍinaṃ ca vivyādha śarairbahubhirāyasaiḥ || 34 ||
[Analyze grammar]

śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ |
āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ || 35 ||
[Analyze grammar]

sātyakistu tataḥ kruddho rākṣasaṃ krūramāhave |
alambusaṃ śarairghorairvivyādha balinaṃ balī || 36 ||
[Analyze grammar]

rākṣasendrastatastasya dhanuściccheda bhārata |
ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ |
māyāṃ ca rākṣasīṃ kṛtvā śaravarṣairavākirat || 37 ||
[Analyze grammar]

tatrādbhutamapaśyāma śaineyasya parākramam |
nāsaṃbhramadyatsamare vadhyamānaḥ śitaiḥ śaraiḥ || 38 ||
[Analyze grammar]

aindramastraṃ ca vārṣṇeyo yojayāmāsa bhārata |
vijayādyadanuprāptaṃ mādhavena yaśasvinā || 39 ||
[Analyze grammar]

tadastraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā |
alambusaṃ śarairghorairabhyākirata sarvaśaḥ |
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ || 40 ||
[Analyze grammar]

tattathā pīḍitaṃ tena mādhavena mahātmanā |
pradudrāva bhayādrakṣo hitvā sātyakimāhave || 41 ||
[Analyze grammar]

tamajeyaṃ rākṣasendraṃ saṃkhye maghavatā api |
śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām || 42 ||
[Analyze grammar]

nyahanattāvakāṃścāpi sātyakiḥ satyavikramaḥ |
niśitairbahubhirbāṇaiste'dravanta bhayārditāḥ || 43 ||
[Analyze grammar]

etasminneva kāle tu drupadasyātmajo balī |
dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram |
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ || 44 ||
[Analyze grammar]

saṃchādyamāno viśikhairdhṛṣṭadyumnena bhārata |
vivyathe na ca rājendra tava putro janeśvaraḥ || 45 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ |
ṣaṣṭyā ca triṃśatā caiva tadadbhutamivābhavat || 46 ||
[Analyze grammar]

tasya senāpatiḥ kruddho dhanuściccheda māriṣa |
hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ |
śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ || 47 ||
[Analyze grammar]

sa hatāśvānmahābāhuravaplutya rathādbalī |
padātirasimudyamya prādravatpārṣataṃ prati || 48 ||
[Analyze grammar]

śakunistaṃ samabhyetya rājagṛddhī mahābalaḥ |
rājānaṃ sarvalokasya rathamāropayatsvakam || 49 ||
[Analyze grammar]

tato nṛpaṃ parājitya pārṣataḥ paravīrahā |
nyahanattāvakaṃ sainyaṃ vajrapāṇirivāsuram || 50 ||
[Analyze grammar]

kṛtavarmā raṇe bhīmaṃ śarairārchanmahāratham |
pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā || 51 ||
[Analyze grammar]

tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ |
preṣayāmāsa saṃkruddhaḥ sāyakānkṛtavarmaṇe || 52 ||
[Analyze grammar]

tairardyamāno'tirathaḥ sātvataḥ śastrakovidaḥ |
nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ || 53 ||
[Analyze grammar]

tasyāśvāṃścaturo hatvā bhīmaseno mahābalaḥ |
sārathiṃ pātayāmāsa dhvajaṃ ca supariṣkṛtam || 54 ||
[Analyze grammar]

śarairbahuvidhaiścainamācinotparavīrahā |
śakalīkṛtasarvāṅgaḥ śvāvidvatsamadṛśyata || 55 ||
[Analyze grammar]

hatāśvāttu rathāttūrṇaṃ vṛṣakasya rathaṃ yayau |
syālasya te mahārāja tava putrasya paśyataḥ || 56 ||
[Analyze grammar]

bhīmaseno'pi saṃkruddhastava sainyamupādravat |
nijaghāna ca saṃkruddho daṇḍapāṇirivāntakaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: