Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato bhūriśravā rājansātyakiṃ navabhiḥ śaraiḥ |
avidhyadbhṛśasaṃkruddhastottrairiva mahādvipam || 1 ||
[Analyze grammar]

kauravaṃ sātyakiścaiva śaraiḥ saṃnataparvabhiḥ |
avākiradameyātmā sarvalokasya paśyataḥ || 2 ||
[Analyze grammar]

tato duryodhano rājā sodaryaiḥ parivāritaḥ |
saumadattiṃ raṇe yattaḥ samantātparyavārayat || 3 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe |
parivārya sthitāḥ saṃkhye samantātsumahaujasaḥ || 4 ||
[Analyze grammar]

bhīmasenastu saṃkruddho gadāmudyamya bhārata |
duryodhanamukhānsarvānputrāṃste paryavārayat || 5 ||
[Analyze grammar]

rathairanekasāhasraiḥ krodhāmarṣasamanvitaḥ |
nandakastava putrastu bhīmasenaṃ mahābalam |
vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ || 6 ||
[Analyze grammar]

duryodhanastu samare bhīmasenaṃ mahābalam |
ājaghānorasi kruddho mārgaṇairniśitaistribhiḥ || 7 ||
[Analyze grammar]

tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ |
āruroha rathaśreṣṭhaṃ viśokaṃ cedamabravīt || 8 ||
[Analyze grammar]

ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ |
māmeva bhṛśasaṃkruddhā hantumabhyudyatā yudhi || 9 ||
[Analyze grammar]

etānadya haniṣyāmi paśyataste na saṃśayaḥ |
tasmānmamāśvānsaṃgrāme yattaḥ saṃyaccha sārathe || 10 ||
[Analyze grammar]

evamuktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava |
vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ |
nandakaṃ ca tribhirbāṇaiḥ pratyavidhyatstanāntare || 11 ||
[Analyze grammar]

taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam |
tribhiranyaiḥ suniśitairviśokaṃ pratyavidhyata || 12 ||
[Analyze grammar]

bhīmasya ca raṇe rājandhanuściccheda bhāsvaram |
muṣṭideśe śaraistīkṣṇaistribhī rājā hasanniva || 13 ||
[Analyze grammar]

bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā |
pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā || 14 ||
[Analyze grammar]

amṛṣyamāṇaḥ saṃkruddho dhanurdivyaṃ parāmṛśat |
putrasya te mahārāja vadhārthaṃ bharatarṣabha || 15 ||
[Analyze grammar]

samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam |
tena ciccheda nṛpaterbhīmaḥ kārmukamuttamam || 16 ||
[Analyze grammar]

so'pavidhya dhanuśchinnaṃ krodhena prajvalanniva |
anyatkārmukamādatta satvaraṃ vegavattaram || 17 ||
[Analyze grammar]

saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham |
tenājaghāna saṃkruddho bhīmasenaṃ stanāntare || 18 ||
[Analyze grammar]

sa gāḍhaviddho vyathitaḥ syandanopastha āviśat |
sa niṣaṇṇo rathopasthe mūrchāmabhijagāma ha || 19 ||
[Analyze grammar]

taṃ dṛṣṭvā vyathitaṃ bhīmamabhimanyupurogamāḥ |
nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ || 20 ||
[Analyze grammar]

tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām |
pātayāmāsuravyagrāḥ putrasya tava mūrdhani || 21 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ |
duryodhanaṃ tribhirviddhvā punarvivyādha pañcabhiḥ || 22 ||
[Analyze grammar]

śalyaṃ ca pañcaviṃśatyā śarairvivyādha pāṇḍavaḥ |
rukmapuṅkhairmaheṣvāsaḥ sa viddho vyapayādraṇāt || 23 ||
[Analyze grammar]

pratyudyayustato bhīmaṃ tava putrāścaturdaśa |
senāpatiḥ suṣeṇaśca jalasaṃdhaḥ sulocanaḥ || 24 ||
[Analyze grammar]

ugro bhīmaratho bhīmo bhīmabāhuralolupaḥ |
durmukho duṣpradharṣaśca vivitsurvikaṭaḥ samaḥ || 25 ||
[Analyze grammar]

visṛjanto bahūnbāṇānkrodhasaṃraktalocanāḥ |
bhīmasenamabhidrutya vivyadhuḥ sahitā bhṛśam || 26 ||
[Analyze grammar]

putrāṃstu tava saṃprekṣya bhīmaseno mahābalaḥ |
sṛkkiṇī vilihanvīraḥ paśumadhye vṛko yathā |
senāpateḥ kṣurapreṇa śiraściccheda pāṇḍavaḥ || 27 ||
[Analyze grammar]

jalasaṃdhaṃ vinirbhidya so'nayadyamasādanam |
suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave || 28 ||
[Analyze grammar]

ugrasya saśirastrāṇaṃ śiraścandropamaṃ bhuvi |
pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam || 29 ||
[Analyze grammar]

bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim |
nināya samare bhīmaḥ paralokāya māriṣa || 30 ||
[Analyze grammar]

bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasanniva |
bhrātarau rabhasau rājannanayadyamasādanam || 31 ||
[Analyze grammar]

tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe |
miṣatāṃ sarvasainyānāmanayadyamasādanam || 32 ||
[Analyze grammar]

putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam |
śeṣā ye'nye'bhavaṃstatra te bhīmasya bhayārditāḥ |
vipradrutā diśo rājanvadhyamānā mahātmanā || 33 ||
[Analyze grammar]

tato'bravīcchāṃtanavaḥ sarvāneva mahārathān |
eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān || 34 ||
[Analyze grammar]

yathāprāgryānyathājyeṣṭhānyathāśūrāṃśca saṃgatān |
nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ || 35 ||
[Analyze grammar]

evamuktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ |
abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam || 36 ||
[Analyze grammar]

bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate |
apatatsahasā tatra yatra bhīmo vyavasthitaḥ || 37 ||
[Analyze grammar]

āpatanneva ca raṇe bhīmasenaṃ śilāśitaiḥ |
adṛśyaṃ samare cakre jīmūta iva bhāskaram || 38 ||
[Analyze grammar]

abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ |
bhīmasyācchādanaṃ saṃkhye svabāhubalamāśritāḥ || 39 ||
[Analyze grammar]

ta enaṃ śaravarṣeṇa samantātparyavārayan |
gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ || 40 ||
[Analyze grammar]

sa śastravṛṣṭyābhihataḥ prādravaddviguṇaṃ padam |
prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ || 41 ||
[Analyze grammar]

saṃjātarudhirotpīḍaḥ prekṣaṇīyo'bhavadraṇe |
gabhastibhirivārkasya saṃsyūto jalado mahān || 42 ||
[Analyze grammar]

sa codito madasrāvī bhagadattena vāraṇaḥ |
abhyadhāvata tānsarvānkālotsṛṣṭa ivāntakaḥ |
dviguṇaṃ javamāsthāya kampayaṃścaraṇairmahīm || 43 ||
[Analyze grammar]

tasya tatsumahadrūpaṃ dṛṣṭvā sarve mahārathāḥ |
asahyaṃ manyamānāste nātipramanaso'bhavan || 44 ||
[Analyze grammar]

tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare |
ājaghāna naravyāghra śareṇa nataparvaṇā || 45 ||
[Analyze grammar]

so'tividdho maheṣvāsastena rājñā mahārathaḥ |
mūrchayābhiparītāṅgo dhvajayaṣṭimupāśritaḥ || 46 ||
[Analyze grammar]

tāṃstu bhītānsamālakṣya bhīmasenaṃ ca mūrchitam |
nanāda balavannādaṃ bhagadattaḥ pratāpavān || 47 ||
[Analyze grammar]

tato ghaṭotkaco rājanprekṣya bhīmaṃ tathāgatam |
saṃkruddho rākṣaso ghorastatraivāntaradhīyata || 48 ||
[Analyze grammar]

sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm |
adṛśyata nimeṣārdhādghorarūpaṃ samāśritaḥ || 49 ||
[Analyze grammar]

airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam |
tasya cānye'pi diṅnāgā babhūvuranuyāyinaḥ || 50 ||
[Analyze grammar]

añjano vāmanaścaiva mahāpadmaśca suprabhaḥ |
traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ || 51 ||
[Analyze grammar]

mahākāyāstridhā rājanprasravanto madaṃ bahu |
tejovīryabalopetā mahābalaparākramāḥ || 52 ||
[Analyze grammar]

ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ |
sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ || 53 ||
[Analyze grammar]

te cānye coditā nāgā rākṣasaistairmahābalaiḥ |
paripetuḥ susaṃrabdhāścaturdaṃṣṭrāścaturdiśam |
bhagadattasya taṃ nāgaṃ viṣāṇaiste'bhyapīḍayan || 54 ||
[Analyze grammar]

saṃpīḍyamānastairnāgairvedanārtaḥ śarāturaḥ |
so'nadatsumahānādamindrāśanisamasvanam || 55 ||
[Analyze grammar]

tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam |
śrutvā bhīṣmo'bravīddroṇaṃ rājānaṃ ca suyodhanam || 56 ||
[Analyze grammar]

eṣa yudhyati saṃgrāme haiḍimbena durātmanā |
bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate || 57 ||
[Analyze grammar]

rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ |
tau sametau mahāvīryau kālamṛtyusamāvubhau || 58 ||
[Analyze grammar]

śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ |
hastinaścaiva sumahānbhītasya ruvato dhvaniḥ || 59 ||
[Analyze grammar]

tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum |
arakṣyamāṇaḥ samare kṣipraṃ prāṇānvimokṣyate || 60 ||
[Analyze grammar]

te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe |
mahānhi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ || 61 ||
[Analyze grammar]

bhaktaśca kulaputraśca śūraśca pṛtanāpatiḥ |
yuktaṃ tasya paritrāṇaṃ kartumasmābhiracyutāḥ || 62 ||
[Analyze grammar]

bhīṣmasya tadvacaḥ śrutvā bhāradvājapurogamāḥ |
sahitāḥ sarvarājāno bhagadattaparīpsayā |
uttamaṃ javamāsthāya prayayuryatra so'bhavat || 63 ||
[Analyze grammar]

tānprayātānsamālokya yudhiṣṭhirapurogamāḥ |
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato'nuyayuḥ parān || 64 ||
[Analyze grammar]

tānyanīkānyathālokya rākṣasendraḥ pratāpavān |
nanāda sumahānādaṃ visphoṭamaśaneriva || 65 ||
[Analyze grammar]

tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ |
bhīṣmaḥ śāṃtanavo bhūyo bhāradvājamabhāṣata || 66 ||
[Analyze grammar]

na rocate me saṃgrāmo haiḍimbena durātmanā |
balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam || 67 ||
[Analyze grammar]

naiṣa śakyo yudhā jetumapi vajrabhṛtā svayam |
labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ |
pāñcālaiḥ pāṇḍaveyaiśca divasaṃ kṣatavikṣatāḥ || 68 ||
[Analyze grammar]

tanna me rocate yuddhaṃ pāṇḍavairjitakāśibhiḥ |
ghuṣyatāmavahāro'dya śvo yotsyāmaḥ paraiḥ saha || 69 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ |
upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ || 70 ||
[Analyze grammar]

kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ |
siṃhanādamakurvanta śaṅkhaveṇusvanaiḥ saha || 71 ||
[Analyze grammar]

evaṃ tadabhavadyuddhaṃ divasaṃ bharatarṣabha |
pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam || 72 ||
[Analyze grammar]

kauravāstu tato rājanprayayuḥ śibiraṃ svakam |
vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ || 73 ||
[Analyze grammar]

śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ |
yuddhe sumanaso bhūtvā śibirāyaiva jagmire || 74 ||
[Analyze grammar]

puraskṛtya mahārāja bhīmasenaghaṭotkacau |
pūjayantastadānyonyaṃ mudā paramayā yutāḥ || 75 ||
[Analyze grammar]

nadanto vividhānnādāṃstūryasvanavimiśritān |
siṃhanādāṃśca kurvāṇā vimiśrāñśaṅkhanisvanaiḥ || 76 ||
[Analyze grammar]

vinadanto mahātmānaḥ kampayantaśca medinīm |
ghaṭṭayantaśca marmāṇi tava putrasya māriṣa |
prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ || 77 ||
[Analyze grammar]

duryodhanastu nṛpatirdīno bhrātṛvadhena ca |
muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ || 78 ||
[Analyze grammar]

tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi |
pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: