Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya |
śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram || 1 ||
[Analyze grammar]

putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ |
cintā me mahatī sūta bhaviṣyati kathaṃ tviti || 2 ||
[Analyze grammar]

dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama |
yathā hi dṛśyate sarvaṃ daivayogena saṃjaya || 3 ||
[Analyze grammar]

yatra bhīṣmamukhāñśūrānastrajñānyodhasattamān |
pāṇḍavānāmanīkāni yodhayanti prahāriṇaḥ || 4 ||
[Analyze grammar]

kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ |
kena dattavarāstāta kiṃ vā jñānaṃ vidanti te |
yena kṣayaṃ na gacchanti divi tārāgaṇā iva || 5 ||
[Analyze grammar]

punaḥ punarna mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ |
mayyeva daṇḍaḥ patati daivātparamadāruṇaḥ || 6 ||
[Analyze grammar]

yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ |
etanme sarvamācakṣva yathātattvena saṃjaya || 7 ||
[Analyze grammar]

na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana |
samudrasyeva mahato bhujābhyāṃ pratarannaraḥ || 8 ||
[Analyze grammar]

putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam |
ghātayiṣyati me putrānsarvānbhīmo na saṃśayaḥ || 9 ||
[Analyze grammar]

na hi paśyāmi taṃ vīraṃ yo me rakṣetsutānraṇe |
dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya || 10 ||
[Analyze grammar]

tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ |
pṛcchato'dya yathātattvaṃ sarvamākhyātumarhasi || 11 ||
[Analyze grammar]

duryodhano'pi yaccakre dṛṣṭvā svānvimukhānraṇe |
bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ |
drauṇirvāpi maheṣvāso vikarṇo vā mahābalaḥ || 12 ||
[Analyze grammar]

niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām |
vimukheṣu mahāprājña mama putreṣu saṃjaya || 13 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājannavahitaḥ śrutvā caivāvadhāraya |
naiva mantrakṛtaṃ kiṃcinnaiva māyāṃ tathāvidhām |
na vai vibhīṣikāṃ kāṃcidrājankurvanti pāṇḍavāḥ || 14 ||
[Analyze grammar]

yudhyanti te yathānyāyaṃ śaktimantaśca saṃyuge |
dharmeṇa sarvakāryāṇi kīrtitānīti bhārata |
ārabhante sadā pārthāḥ prārthayānā mahadyaśaḥ || 15 ||
[Analyze grammar]

na te yuddhānnivartante dharmopetā mahābalāḥ |
śriyā paramayā yuktā yato dharmastato jayaḥ |
tenāvadhyā raṇe pārthā jayayuktāśca pārthiva || 16 ||
[Analyze grammar]

tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā |
niṣṭhurā hīnakarmāṇastena hīyanti saṃyuge || 17 ||
[Analyze grammar]

subahūni nṛśaṃsāni putraistava janeśvara |
nikṛtānīha pāṇḍūnāṃ nīcairiva yathā naraiḥ || 18 ||
[Analyze grammar]

sarvaṃ ca tadanādṛtya putrāṇāṃ tava kilbiṣam |
sāpahnavāḥ sadaivāsanpāṇḍavāḥ pāṇḍupūrvaja |
na cainānbahu manyante putrāstava viśāṃ pate || 19 ||
[Analyze grammar]

tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ |
saṃprāptaṃ sumahadghoraṃ phalaṃ kiṃpākasaṃnibham |
sa tadbhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ || 20 ||
[Analyze grammar]

nāvabudhyasi yadrājanvāryamāṇaḥ suhṛjjanaiḥ |
vidureṇātha bhīṣmeṇa droṇena ca mahātmanā || 21 ||
[Analyze grammar]

tathā mayā cāpyasakṛdvāryamāṇo na gṛhṇasi |
vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyamivauṣadham |
putrāṇāṃ matamāsthāya jitānmanyasi pāṇḍavān || 22 ||
[Analyze grammar]

śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi |
kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati |
tatte'haṃ kathayiṣyāmi yathāśrutamariṃdama || 23 ||
[Analyze grammar]

duryodhanena saṃpṛṣṭa etamarthaṃ pitāmahaḥ |
dṛṣṭvā bhrātṝnraṇe sarvānnirjitānsumahārathān || 24 ||
[Analyze grammar]

śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ |
pitāmahaṃ mahāprājñaṃ vinayenopagamya ha |
yadabravītsutaste'sau tanme śṛṇu janeśvara || 25 ||
[Analyze grammar]

duryodhana uvāca |
tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca |
kṛtavarmā ca hārdikyaḥ kāmbojaśca sudakṣiṇaḥ || 26 ||
[Analyze grammar]

bhūriśravā vikarṇaśca bhagadattaśca vīryavān |
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ || 27 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ paryāptā iti me matiḥ |
pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame || 28 ||
[Analyze grammar]

tatra me saṃśayo jātastanmamācakṣva pṛcchataḥ |
yaṃ samāśritya kaunteyā jayantyasmānpade pade || 29 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājanvaco mahyaṃ yattvāṃ vakṣyāmi kaurava |
bahuśaśca mamokto'si na ca me tattvayā kṛtam || 30 ||
[Analyze grammar]

kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama |
etatkṣamamahaṃ manye pṛthivyāstava cābhibho || 31 ||
[Analyze grammar]

bhuñjemāṃ pṛthivīṃ rājanbhrātṛbhiḥ sahitaḥ sukhī |
durhṛdastāpayansarvānnandayaṃścāpi bāndhavān || 32 ||
[Analyze grammar]

na ca me krośatastāta śrutavānasi vai purā |
tadidaṃ samanuprāptaṃ yatpāṇḍūnavamanyase || 33 ||
[Analyze grammar]

yaśca heturavadhyatve teṣāmakliṣṭakarmaṇām |
taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho || 34 ||
[Analyze grammar]

nāsti lokeṣu tadbhūtaṃ bhavitā no bhaviṣyati |
yo jayetpāṇḍavānsaṃkhye pālitāñśārṅgadhanvanā || 35 ||
[Analyze grammar]

yattu me kathitaṃ tāta munibhirbhāvitātmabhiḥ |
purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham || 36 ||
[Analyze grammar]

purā kila surāḥ sarve ṛṣayaśca samāgatāḥ |
pitāmahamupāseduḥ parvate gandhamādane || 37 ||
[Analyze grammar]

madhye teṣāṃ samāsīnaḥ prajāpatirapaśyata |
vimānaṃ jājvaladbhāsā sthitaṃ pravaramambare || 38 ||
[Analyze grammar]

dhyānenāvedya taṃ brahmā kṛtvā ca niyato'ñjalim |
namaścakāra hṛṣṭātmā paramaṃ parameśvaram || 39 ||
[Analyze grammar]

ṛṣayastvatha devāśca dṛṣṭvā brahmāṇamutthitam |
sthitāḥ prāñjalayaḥ sarve paśyanto mahadadbhutam || 40 ||
[Analyze grammar]

yathāvacca tamabhyarcya brahmā brahmavidāṃ varaḥ |
jagāda jagataḥ sraṣṭā paraṃ paramadharmavit || 41 ||
[Analyze grammar]

viśvāvasurviśvamūrtirviśveśo viṣvakseno viśvakarmā vaśī ca |
viśveśvaro vāsudevo'si tasmādyogātmānaṃ daivataṃ tvāmupaimi || 42 ||
[Analyze grammar]

jaya viśva mahādeva jaya lokahite rata |
jaya yogīśvara vibho jaya yogaparāvara || 43 ||
[Analyze grammar]

padmagarbha viśālākṣa jaya lokeśvareśvara |
bhūtabhavyabhavannātha jaya saumyātmajātmaja || 44 ||
[Analyze grammar]

asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa |
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara || 45 ||
[Analyze grammar]

sarvaguhyaguṇopeta viśvamūrte nirāmaya |
viśveśvara mahābāho jaya lokārthatatpara || 46 ||
[Analyze grammar]

mahoraga varāhādya harikeśa vibho jaya |
harivāsa viśāmīśa viśvāvāsāmitāvyaya || 47 ||
[Analyze grammar]

vyaktāvyaktāmitasthāna niyatendriya sendriya |
asaṃkhyeyātmabhāvajña jaya gambhīra kāmada || 48 ||
[Analyze grammar]

ananta viditaprajña nityaṃ bhūtavibhāvana |
kṛtakārya kṛtaprajña dharmajña vijayājaya || 49 ||
[Analyze grammar]

guhyātmansarvabhūtātmansphuṭasaṃbhūtasaṃbhava |
bhūtārthatattva lokeśa jaya bhūtavibhāvana || 50 ||
[Analyze grammar]

ātmayone mahābhāga kalpasaṃkṣepatatpara |
udbhāvana manodbhāva jaya brahmajanapriya || 51 ||
[Analyze grammar]

nisargasargābhirata kāmeśa parameśvara |
amṛtodbhava sadbhāva yugāgne vijayaprada || 52 ||
[Analyze grammar]

prajāpatipate deva padmanābha mahābala |
ātmabhūta mahābhūta karmātmañjaya karmada || 53 ||
[Analyze grammar]

pādau tava dharā devī diśo bāhurdivaṃ śiraḥ |
mūrtiste'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī || 54 ||
[Analyze grammar]

balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho |
tejo'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ || 55 ||
[Analyze grammar]

aśvinau śravaṇau nityaṃ devī jihvā sarasvatī |
vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagadāśritam || 56 ||
[Analyze grammar]

na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam |
na balaṃ yogayogīśa jānīmaste na saṃbhavam || 57 ||
[Analyze grammar]

tvadbhaktiniratā deva niyamaistvā samāhitāḥ |
arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram || 58 ||
[Analyze grammar]

ṛṣayo devagandharvā yakṣarākṣasapannagāḥ |
piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ || 59 ||
[Analyze grammar]

evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam |
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana || 60 ||
[Analyze grammar]

tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham |
tvatprasādena deveśa sukhino vibudhāḥ sadā || 61 ||
[Analyze grammar]

pṛthivī nirbhayā deva tvatprasādātsadābhavat |
tasmādbhava viśālākṣa yaduvaṃśavivardhanaḥ || 62 ||
[Analyze grammar]

dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca |
jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho || 63 ||
[Analyze grammar]

yadetatparamaṃ guhyaṃ tvatprasādamayaṃ vibho |
vāsudeva tadetatte mayodgītaṃ yathātatham || 64 ||
[Analyze grammar]

sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayamātmānamātmanā |
kṛṣṇa tvamātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam || 65 ||
[Analyze grammar]

pradyumnāccāniruddhaṃ tvaṃ yaṃ vidurviṣṇumavyayam |
aniruddho'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam || 66 ||
[Analyze grammar]

vāsudevamayaḥ so'haṃ tvayaivāsmi vinirmitaḥ |
vibhajya bhāgaśo''tmānaṃ vraja mānuṣatāṃ vibho || 67 ||
[Analyze grammar]

tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai |
dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ || 68 ||
[Analyze grammar]

tvāṃ hi brahmarṣayo loke devāścāmitavikrama |
taistaiśca nāmabhirbhaktā gāyanti paramātmakam || 69 ||
[Analyze grammar]

sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho |
anādimadhyāntamapārayogaṃ lokasya setuṃ pravadanti viprāḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: