Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
pratijñāte phalgunena vadhe bhīṣmasya saṃjaya |
kimakurvanta me mandāḥ putrā duryodhanādayaḥ || 1 ||
[Analyze grammar]

hatameva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe |
vāsudevasahāyena pārthena dṛḍhadhanvanā || 2 ||
[Analyze grammar]

sa cāparimitaprajñastacchrutvā pārthabhāṣitam |
kimuktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ || 3 ||
[Analyze grammar]

senāpatyaṃ ca saṃprāpya kauravāṇāṃ dhuraṃdharaḥ |
kimaceṣṭata gāṅgeyo mahābuddhiparākramaḥ || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatastatsaṃjayastasmai sarvameva nyavedayat |
yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā || 5 ||
[Analyze grammar]

saṃjaya uvāca |
senāpatyamanuprāpya bhīṣmaḥ śāṃtanavo nṛpa |
duryodhanamuvācedaṃ vacanaṃ harṣayanniva || 6 ||
[Analyze grammar]

namaskṛtvā kumārāya senānye śaktipāṇaye |
ahaṃ senāpatiste'dya bhaviṣyāmi na saṃśayaḥ || 7 ||
[Analyze grammar]

senākarmaṇyabhijño'smi vyūheṣu vividheṣu ca |
karma kārayituṃ caiva bhṛtānapyabhṛtāṃstathā || 8 ||
[Analyze grammar]

yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca |
bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ || 9 ||
[Analyze grammar]

vyūhānapi mahārambhāndaivagāndharvamānuṣān |
tairahaṃ mohayiṣyāmi pāṇḍavānvyetu te jvaraḥ || 10 ||
[Analyze grammar]

so'haṃ yotsyāmi tattvena pālayaṃstava vāhinīm |
yathāvacchāstrato rājanvyetu te mānaso jvaraḥ || 11 ||
[Analyze grammar]

duryodhana uvāca |
na vidyate me gāṅgeya bhayaṃ devāsureṣvapi |
samasteṣu mahābāho satyametadbravīmi te || 12 ||
[Analyze grammar]

kiṃ punastvayi durdharṣe senāpatye vyavasthite |
droṇe ca puruṣavyāghre sthite yuddhābhinandini || 13 ||
[Analyze grammar]

bhavadbhyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama |
na durlabhaṃ kuruśreṣṭha devarājyamapi dhruvam || 14 ||
[Analyze grammar]

rathasaṃkhyāṃ tu kārtsnyena pareṣāmātmanastathā |
tathaivātirathānāṃ ca vettumicchāmi kaurava || 15 ||
[Analyze grammar]

pitāmaho hi kuśalaḥ pareṣāmātmanastathā |
śrotumicchāmyahaṃ sarvaiḥ sahaibhirvasudhādhipaiḥ || 16 ||
[Analyze grammar]

bhīṣma uvāca |
gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale |
ye rathāḥ pṛthivīpāla tathaivātirathāśca ye || 17 ||
[Analyze grammar]

bahūnīha sahasrāṇi prayutānyarbudāni ca |
rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu || 18 ||
[Analyze grammar]

bhavānagre rathodāraḥ saha sarvaiḥ sahodaraiḥ |
duḥśāsanaprabhṛtibhirbhrātṛbhiḥ śatasaṃmitaiḥ || 19 ||
[Analyze grammar]

sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ |
rathopasthe gajaskandhe gadāyuddhe'sicarmaṇi || 20 ||
[Analyze grammar]

saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ |
iṣvastre droṇaśiṣyāśca kṛpasya ca śaradvataḥ || 21 ||
[Analyze grammar]

ete haniṣyanti raṇe pāñcālānyuddhadurmadān |
kṛtakilbiṣāḥ pāṇḍaveyairdhārtarāṣṭrā manasvinaḥ || 22 ||
[Analyze grammar]

tato'haṃ bharataśreṣṭha sarvasenāpatistava |
śatrūnvidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān |
na tvātmano guṇānvaktumarhāmi vidito'smi te || 23 ||
[Analyze grammar]

kṛtavarmā tvatiratho bhojaḥ praharatāṃ varaḥ |
arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ || 24 ||
[Analyze grammar]

astravidbhiranādhṛṣyo dūrapātī dṛḍhāyudhaḥ |
haniṣyati ripūṃstubhyaṃ mahendro dānavāniva || 25 ||
[Analyze grammar]

madrarājo maheṣvāsaḥ śalyo me'tiratho mataḥ |
spardhate vāsudevena yo vai nityaṃ raṇe raṇe || 26 ||
[Analyze grammar]

bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ |
eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam || 27 ||
[Analyze grammar]

sāgarormisamairvegaiḥ plāvayanniva śātravān |
bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt || 28 ||
[Analyze grammar]

saumadattirmaheṣvāso rathayūthapayūthapaḥ |
balakṣayamamitrāṇāṃ sumahāntaṃ kariṣyati || 29 ||
[Analyze grammar]

sindhurājo mahārāja mato me dviguṇo rathaḥ |
yotsyate samare rājanvikrānto rathasattamaḥ || 30 ||
[Analyze grammar]

draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ |
saṃsmaraṃstaṃ parikleśaṃ yotsyate paravīrahā || 31 ||
[Analyze grammar]

etena hi tadā rājaṃstapa āsthāya dāruṇam |
sudurlabho varo labdhaḥ pāṇḍavānyoddhumāhave || 32 ||
[Analyze grammar]

sa eṣa rathaśārdūlastadvairaṃ saṃsmaranraṇe |
yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 162

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: