Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ |
tavārthasiddhimākāṅkṣanyotsyate samare paraiḥ || 1 ||
[Analyze grammar]

etasya rathasiṃhasya tavārthe rājasattama |
parākramaṃ yathendrasya drakṣyanti kuravo yudhi || 2 ||
[Analyze grammar]

etasya rathavaṃśo hi tigmavegaprahāriṇām |
kāmbojānāṃ mahārāja śalabhānāmivāyatiḥ || 3 ||
[Analyze grammar]

nīlo māhiṣmatīvāsī nīlavarmadharastava |
rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati || 4 ||
[Analyze grammar]

kṛtavairaḥ purā caiva sahadevena pārthivaḥ |
yotsyate satataṃ rājaṃstavārthe kurusattama || 5 ||
[Analyze grammar]

vindānuvindāvāvantyau sametau rathasattamau |
kṛtinau samare tāta dṛḍhavīryaparākramau || 6 ||
[Analyze grammar]

etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ |
gadāprāsāsinārācaistomaraiśca bhujacyutaiḥ || 7 ||
[Analyze grammar]

yuddhābhikāmau samare krīḍantāviva yūthapau |
yūthamadhye mahārāja vicarantau kṛtāntavat || 8 ||
[Analyze grammar]

trigartā bhrātaraḥ pañca rathodārā matā mama |
kṛtavairāśca pārthena virāṭanagare tadā || 9 ||
[Analyze grammar]

makarā iva rājendra samuddhatataraṅgiṇīm |
gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm || 10 ||
[Analyze grammar]

te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham |
ete yotsyanti samare saṃsmarantaḥ purā kṛtam || 11 ||
[Analyze grammar]

vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha |
diśo vijayatā rājañśvetavāhena bhārata || 12 ||
[Analyze grammar]

te haniṣyanti pārthānāṃ samāsādya mahārathān |
varānvarānmaheṣvāsānkṣatriyāṇāṃ dhuraṃdharāḥ || 13 ||
[Analyze grammar]

lakṣmaṇastava putrastu tathā duḥśāsanasya ca |
ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau || 14 ||
[Analyze grammar]

taruṇau sukumārau ca rājaputrau tarasvinau |
yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ || 15 ||
[Analyze grammar]

rathau tau rathaśārdūla matau me rathasattamau |
kṣatradharmaratau vīrau mahatkarma kariṣyataḥ || 16 ||
[Analyze grammar]

daṇḍadhāro mahārāja ratha eko nararṣabhaḥ |
yotsyate samaraṃ prāpya svena sainyena pālitaḥ || 17 ||
[Analyze grammar]

bṛhadbalastathā rājā kausalyo rathasattamaḥ |
ratho mama matastāta dṛḍhavegaparākramaḥ || 18 ||
[Analyze grammar]

eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan |
ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ || 19 ||
[Analyze grammar]

kṛpaḥ śāradvato rājanrathayūthapayūthapaḥ |
priyānprāṇānparityajya pradhakṣyati ripūṃstava || 20 ||
[Analyze grammar]

gautamasya maharṣerya ācāryasya śaradvataḥ |
kārttikeya ivājeyaḥ śarastambātsuto'bhavat || 21 ||
[Analyze grammar]

eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām |
agnivatsamare tāta cariṣyati vimardayan || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 163

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: