Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalirdhṛtarāṣṭrajaḥ |
saha sarvairmahīpālairidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

ṛte senāpraṇetāraṃ pṛtanā sumahatyapi |
dīryate yuddhamāsādya pipīlikapuṭaṃ yathā || 2 ||
[Analyze grammar]

na hi jātu dvayorbuddhiḥ samā bhavati karhicit |
śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam || 3 ||
[Analyze grammar]

śrūyate ca mahāprājña haihayānamitaujasaḥ |
abhyayurbrāhmaṇāḥ sarve samucchritakuśadhvajāḥ || 4 ||
[Analyze grammar]

tānanvayustadā vaiśyāḥ śūdrāścaiva pitāmaha |
ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ || 5 ||
[Analyze grammar]

te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ |
kṣatriyāstu jayantyeva bahulaṃ caikato balam || 6 ||
[Analyze grammar]

tataste kṣatriyāneva papracchurdvijasattamāḥ |
tebhyaḥ śaśaṃsurdharmajñā yāthātathyaṃ pitāmaha || 7 ||
[Analyze grammar]

vayamekasya śṛṇumo mahābuddhimato raṇe |
bhavantastu pṛthaksarve svabuddhivaśavartinaḥ || 8 ||
[Analyze grammar]

tataste brāhmaṇāścakrurekaṃ senāpatiṃ dvijam |
nayeṣu kuśalaṃ śūramajayankṣatriyāṃstataḥ || 9 ||
[Analyze grammar]

evaṃ ye kuśalaṃ śūraṃ hite sthitamakalmaṣam |
senāpatiṃ prakurvanti te jayanti raṇe ripūn || 10 ||
[Analyze grammar]

bhavānuśanasā tulyo hitaiṣī ca sadā mama |
asaṃhāryaḥ sthito dharme sa naḥ senāpatirbhava || 11 ||
[Analyze grammar]

raśmīvatāmivādityo vīrudhāmiva candramāḥ |
kubera iva yakṣāṇāṃ marutāmiva vāsavaḥ || 12 ||
[Analyze grammar]

parvatānāṃ yathā meruḥ suparṇaḥ patatāmiva |
kumāra iva bhūtānāṃ vasūnāmiva havyavāṭ || 13 ||
[Analyze grammar]

bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ |
anādhṛṣyā bhaviṣyāmastridaśānāmapi dhruvam || 14 ||
[Analyze grammar]

prayātu no bhavānagre devānāmiva pāvakiḥ |
vayaṃ tvāmanuyāsyāmaḥ saurabheyā ivarṣabham || 15 ||
[Analyze grammar]

bhīṣma uvāca |
evametanmahābāho yathā vadasi bhārata |
yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ || 16 ||
[Analyze grammar]

api caiva mayā śreyo vācyaṃ teṣāṃ narādhipa |
yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ || 17 ||
[Analyze grammar]

na tu paśyāmi yoddhāramātmanaḥ sadṛśaṃ bhuvi |
ṛte tasmānnaravyāghrātkuntīputrāddhanaṃjayāt || 18 ||
[Analyze grammar]

sa hi veda mahābāhurdivyānyastrāṇi sarvaśaḥ |
na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ || 19 ||
[Analyze grammar]

ahaṃ sa ca kṣaṇenaiva nirmanuṣyamidaṃ jagat |
kuryāṃ śastrabalenaiva sasurāsurarākṣasam || 20 ||
[Analyze grammar]

na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa |
tasmādyodhānhaniṣyāmi prayogeṇāyutaṃ sadā || 21 ||
[Analyze grammar]

evameṣāṃ kariṣyāmi nidhanaṃ kurunandana |
na cette māṃ haniṣyanti pūrvameva samāgame || 22 ||
[Analyze grammar]

senāpatistvahaṃ rājansamayenāpareṇa te |
bhaviṣyāmi yathākāmaṃ tanme śrotumihārhasi || 23 ||
[Analyze grammar]

karṇo vā yudhyatāṃ pūrvamahaṃ vā pṛthivīpate |
spardhate hi sadātyarthaṃ sūtaputro mayā raṇe || 24 ||
[Analyze grammar]

karṇa uvāca |
nāhaṃ jīvati gāṅgeye yotsye rājankathaṃcana |
hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ senāpatiṃ cakre vidhivadbhūridakṣiṇam |
dhṛtarāṣṭrātmajo bhīṣmaṃ so'bhiṣikto vyarocata || 26 ||
[Analyze grammar]

tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān |
vādayāmāsuravyagrāḥ puruṣā rājaśāsanāt || 27 ||
[Analyze grammar]

siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ |
prādurāsannanabhre ca varṣaṃ rudhirakardamam || 28 ||
[Analyze grammar]

nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ |
āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta || 29 ||
[Analyze grammar]

vācaścāpyaśarīriṇyo divaścolkāḥ prapedire |
śivāśca bhayavedinyo nedurdīptasvarā bhṛśam || 30 ||
[Analyze grammar]

senāpatye yadā rājā gāṅgeyamabhiṣiktavān |
tadaitānyugrarūpāṇi abhavañśataśo nṛpa || 31 ||
[Analyze grammar]

tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam |
vācayitvā dvijaśreṣṭhānniṣkairgobhiśca bhūriśaḥ || 32 ||
[Analyze grammar]

vardhamāno jayāśīrbhirniryayau sainikairvṛtaḥ |
āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā |
skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha || 33 ||
[Analyze grammar]

parikramya kurukṣetraṃ karṇena saha kauravaḥ |
śibiraṃ māpayāmāsa same deśe narādhipaḥ || 34 ||
[Analyze grammar]

madhurānūṣare deśe prabhūtayavasendhane |
yathaiva hāstinapuraṃ tadvacchibiramābabhau || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: