Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam |
pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām || 1 ||
[Analyze grammar]

bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam |
samudramiva gāmbhīrye himavantamiva sthiram || 2 ||
[Analyze grammar]

prajāpatimivaudārye tejasā bhāskaropamam |
mahendramiva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ || 3 ||
[Analyze grammar]

raṇayajñe pratibhaye svābhīle lomaharṣaṇe |
dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ || 4 ||
[Analyze grammar]

kimabravīnmahābāhuḥ sarvadharmaviśāradaḥ |
bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
āpaddharmārthakuśalo mahābuddhiryudhiṣṭhiraḥ |
sarvānbhrātṝnsamānīya vāsudevaṃ ca sātvatam |
uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvamidaṃ vacaḥ || 6 ||
[Analyze grammar]

paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ |
pitāmahena vo yuddhaṃ pūrvameva bhaviṣyati |
tasmātsaptasu senāsu praṇetṝnmama paśyata || 7 ||
[Analyze grammar]

vāsudeva uvāca |
yathārhati bhavānvaktumasminkāla upasthite |
tathedamarthavadvākyamuktaṃ te bharatarṣabha || 8 ||
[Analyze grammar]

rocate me mahābāho kriyatāṃ yadanantaram |
nāyakāstava senāyāmabhiṣicyantu sapta vai || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato drupadamānāyya virāṭaṃ śinipuṃgavam |
dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam |
śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham || 10 ||
[Analyze grammar]

etānsapta maheṣvāsānvīrānyuddhābhinandinaḥ |
senāpraṇetṝnvidhivadabhyaṣiñcadyudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

sarvasenāpatiṃ cātra dhṛṣṭadyumnamupādiśat |
droṇāntahetorutpanno ya iddhājjātavedasaḥ || 12 ||
[Analyze grammar]

sarveṣāmeva teṣāṃ tu samastānāṃ mahātmanām |
senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam || 13 ||
[Analyze grammar]

arjunasyāpi netā ca saṃyantā caiva vājinām |
saṃkarṣaṇānujaḥ śrīmānmahābuddhirjanārdanaḥ || 14 ||
[Analyze grammar]

taddṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam |
prāviśadbhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ || 15 ||
[Analyze grammar]

sahākrūraprabhṛtibhirgadasāmbolmukādibhiḥ |
raukmiṇeyāhukasutaiścārudeṣṇapurogamaiḥ || 16 ||
[Analyze grammar]

vṛṣṇimukhyairabhigatairvyāghrairiva balotkaṭaiḥ |
abhigupto mahābāhurmarudbhiriva vāsavaḥ || 17 ||
[Analyze grammar]

nīlakauśeyavasanaḥ kailāsaśikharopamaḥ |
siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ || 18 ||
[Analyze grammar]

taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ |
udatiṣṭhattadā pārtho bhīmakarmā vṛkodaraḥ || 19 ||
[Analyze grammar]

gāṇḍīvadhanvā ye cānye rājānastatra kecana |
pūjayāṃ cakrurabhyetya te sma sarve halāyudham || 20 ||
[Analyze grammar]

tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā |
vāsudevapurogāstu sarva evābhyavādayan || 21 ||
[Analyze grammar]

virāṭadrupadau vṛddhāvabhivādya halāyudhaḥ |
yudhiṣṭhireṇa sahita upāviśadariṃdamaḥ || 22 ||
[Analyze grammar]

tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ |
vāsudevamabhiprekṣya rauhiṇeyo'bhyabhāṣata || 23 ||
[Analyze grammar]

bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ |
diṣṭametaddhruvaṃ manye na śakyamativartitum || 24 ||
[Analyze grammar]

asmādyuddhātsamuttīrṇānapi vaḥ sasuhṛjjanān |
arogānakṣatairdehaiḥ paśyeyamiti me matiḥ || 25 ||
[Analyze grammar]

sametaṃ pārthivaṃ kṣatraṃ kālapakvamasaṃśayam |
vimardaḥ sumahānbhāvī māṃsaśoṇitakardamaḥ || 26 ||
[Analyze grammar]

ukto mayā vāsudevaḥ punaḥ punarupahvare |
saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana || 27 ||
[Analyze grammar]

pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ |
tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ || 28 ||
[Analyze grammar]

tacca me nākarodvākyaṃ tvadarthe madhusūdanaḥ |
niviṣṭaḥ sarvabhāvena dhanaṃjayamavekṣya ca || 29 ||
[Analyze grammar]

dhruvo jayaḥ pāṇḍavānāmiti me niścitā matiḥ |
tathā hyabhiniveśo'yaṃ vāsudevasya bhārata || 30 ||
[Analyze grammar]

na cāhamutsahe kṛṣṇamṛte lokamudīkṣitum |
tato'hamanuvartāmi keśavasya cikīrṣitam || 31 ||
[Analyze grammar]

ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau |
tulyasneho'smyato bhīme tathā duryodhane nṛpe || 32 ||
[Analyze grammar]

tasmādyāsyāmi tīrthāni sarasvatyā niṣevitum |
na hi śakṣyāmi kauravyānnaśyamānānupekṣitum || 33 ||
[Analyze grammar]

evamuktvā mahābāhuranujñātaśca pāṇḍavaiḥ |
tīrthayātrāṃ yayau rāmo nivartya madhusūdanam || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 154

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: