Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ |
vyabhajattānyanīkāni daśa caikaṃ ca bhārata || 1 ||
[Analyze grammar]

narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca |
sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ || 2 ||
[Analyze grammar]

sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ |
sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ || 3 ||
[Analyze grammar]

sadhvajāḥ sapatākāśca saśarāsanatomarāḥ |
rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ || 4 ||
[Analyze grammar]

sakacagrahavikṣepāḥ satailaguḍavālukāḥ |
sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ || 5 ||
[Analyze grammar]

saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ |
vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ || 6 ||
[Analyze grammar]

savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ |
sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ || 7 ||
[Analyze grammar]

citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ |
tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ || 8 ||
[Analyze grammar]

kulīnā hayayonijñāḥ sārathye viniveśitāḥ |
baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ || 9 ||
[Analyze grammar]

caturyujo rathāḥ sarve sarve śastrasamāyutāḥ |
saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ || 10 ||
[Analyze grammar]

dhuryayorhayayorekastathānyau pārṣṇisārathī |
tau cāpi rathināṃ śreṣṭhau rathī ca hayavittathā || 11 ||
[Analyze grammar]

nagarāṇīva guptāni durādeyāni śatrubhiḥ |
āsanrathasahasrāṇi hemamālīni sarvaśaḥ || 12 ||
[Analyze grammar]

yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ |
babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ || 13 ||
[Analyze grammar]

dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau |
dvau varāsidharau rājannekaḥ śaktipatākadhṛk || 14 ||
[Analyze grammar]

gajairmattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ |
tadbabhūva balaṃ rājankauravyasya sahasraśaḥ || 15 ||
[Analyze grammar]

vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ |
sādibhiścopasaṃpannā āsannayutaśo hayāḥ || 16 ||
[Analyze grammar]

susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ |
anekaśatasāhasrāste ca sādivaśe sthitāḥ || 17 ||
[Analyze grammar]

nānārūpavikārāśca nānākavacaśastriṇaḥ |
padātino narāstatra babhūvurhemamālinaḥ || 18 ||
[Analyze grammar]

rathasyāsandaśa gajā gajasya daśa vājinaḥ |
narā daśa hayasyāsanpādarakṣāḥ samantataḥ || 19 ||
[Analyze grammar]

rathasya nāgāḥ pañcāśannāgasyāsañśataṃ hayāḥ |
hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ || 20 ||
[Analyze grammar]

senā pañcaśataṃ nāgā rathāstāvanta eva ca |
daśasenā ca pṛtanā pṛtanā daśavāhinī || 21 ||
[Analyze grammar]

vāhinī pṛtanā senā dhvajinī sādinī camūḥ |
akṣauhiṇīti paryāyairniruktātha varūthinī |
evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā || 22 ||
[Analyze grammar]

akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha |
akṣauhiṇyastu saptaiva pāṇḍavānāmabhūdbalam |
akṣauhiṇyo daśaikā ca kauravāṇāmabhūdbalam || 23 ||
[Analyze grammar]

narāṇāṃ pañcapañcāśadeṣā pattirvidhīyate |
senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ || 24 ||
[Analyze grammar]

daśa gulmā gaṇastvāsīdgaṇāstvayutaśo'bhavan |
duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ || 25 ||
[Analyze grammar]

tatra duryodhano rājā śūrānbuddhimato narān |
prasamīkṣya mahābāhuścakre senāpatīṃstadā || 26 ||
[Analyze grammar]

pṛthagakṣauhiṇīnāṃ ca praṇetṝnnarasattamān |
vidhipūrvaṃ samānīya pārthivānabhyaṣecayat || 27 ||
[Analyze grammar]

kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham |
sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇameva ca || 28 ||
[Analyze grammar]

droṇaputraṃ ca karṇaṃ ca bhūriśravasameva ca |
śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham || 29 ||
[Analyze grammar]

divase divase teṣāṃ prativelaṃ ca bhārata |
cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ || 30 ||
[Analyze grammar]

tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ |
babhūvuḥ sainikā rājanrājñaḥ priyacikīrṣavaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: