Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gālava uvāca |
garutmanbhujagendrāre suparṇa vinatātmaja |
naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī || 1 ||
[Analyze grammar]

pūrvametāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā |
daivatānāṃ hi sāṃnidhyamatra kīrtitavānasi || 2 ||
[Analyze grammar]

atra satyaṃ ca dharmaśca tvayā samyakprakīrtitaḥ |
iccheyaṃ tu samāgantuṃ samastairdaivatairaham |
bhūyaśca tānsurāndraṣṭumiccheyamaruṇānuja || 3 ||
[Analyze grammar]

nārada uvāca |
tamāha vinatāsūnurārohasveti vai dvijam |
ārurohātha sa munirgaruḍaṃ gālavastadā || 4 ||
[Analyze grammar]

gālava uvāca |
kramamāṇasya te rūpaṃ dṛśyate pannagāśana |
bhāskarasyeva pūrvāhṇe sahasrāṃśorvivasvataḥ || 5 ||
[Analyze grammar]

pakṣavātapraṇunnānāṃ vṛkṣāṇāmanugāminām |
prasthitānāmiva samaṃ paśyāmīha gatiṃ khaga || 6 ||
[Analyze grammar]

sasāgaravanāmurvīṃ saśailavanakānanām |
ākarṣanniva cābhāsi pakṣavātena khecara || 7 ||
[Analyze grammar]

samīnanāganakraṃ ca khamivāropyate jalam |
vāyunā caiva mahatā pakṣavātena cāniśam || 8 ||
[Analyze grammar]

tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān |
nāgāṃśca naravaktrāṃśca paśyāmyunmathitāniva || 9 ||
[Analyze grammar]

mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte |
na śṛṇomi na paśyāmi nātmano vedmi kāraṇam || 10 ||
[Analyze grammar]

śanaiḥ sādhu bhavānyātu brahmahatyāmanusmaran |
na dṛśyate ravistāta na diśo na ca khaṃ khaga || 11 ||
[Analyze grammar]

tama eva tu paśyāmi śarīraṃ te na lakṣaye |
maṇīva jātyau paśyāmi cakṣuṣī te'hamaṇḍaja || 12 ||
[Analyze grammar]

śarīre tu na paśyāmi tava caivātmanaśca ha |
pade pade tu paśyāmi salilādagnimutthitam || 13 ||
[Analyze grammar]

sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ |
tannivarta mahānkālo gacchato vinatātmaja || 14 ||
[Analyze grammar]

na me prayojanaṃ kiṃcidgamane pannagāśana |
saṃnivarta mahāvega na vegaṃ viṣahāmi te || 15 ||
[Analyze grammar]

gurave saṃśrutānīha śatānyaṣṭau hi vājinām |
ekataḥśyāmakarṇānāṃ śubhrāṇāṃ candravarcasām || 16 ||
[Analyze grammar]

teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja |
tato'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ || 17 ||
[Analyze grammar]

naiva me'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt |
na cārthenāpi mahatā śakyametadvyapohitum || 18 ||
[Analyze grammar]

nārada uvāca |
evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā |
pratyuvāca vrajanneva prahasanvinatātmajaḥ || 19 ||
[Analyze grammar]

nātiprajño'si viprarṣe yo''tmānaṃ tyaktumicchasi |
na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ || 20 ||
[Analyze grammar]

kimahaṃ pūrvameveha bhavatā nābhicoditaḥ |
upāyo'tra mahānasti yenaitadupapadyate || 21 ||
[Analyze grammar]

tadeṣa ṛṣabho nāma parvataḥ sāgarorasi |
atra viśramya bhuktvā ca nivartiṣyāva gālava || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 110

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: