Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

suparṇa uvāca |
yasmāduttāryate pāpādyasmānniḥśreyaso'śnute |
tasmāduttāraṇaphalāduttaretyucyate budhaiḥ || 1 ||
[Analyze grammar]

uttarasya hiraṇyasya parivāpasya gālava |
mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ || 2 ||
[Analyze grammar]

asyāṃ diśi variṣṭhāyāmuttarāyāṃ dvijarṣabha |
nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ || 3 ||
[Analyze grammar]

atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ |
badaryāmāśramapade tathā brahmā ca śāśvataḥ || 4 ||
[Analyze grammar]

atra vai himavatpṛṣṭhe nityamāste maheśvaraḥ |
atra rājyena viprāṇāṃ candramāścābhyaṣicyata || 5 ||
[Analyze grammar]

atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām |
pratigṛhya dadau loke mānuṣe brahmavittama || 6 ||
[Analyze grammar]

atra devyā tapastaptaṃ maheśvaraparīpsayā |
atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ || 7 ||
[Analyze grammar]

atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava |
ādhipatyena kailāse dhanado'pyabhiṣecitaḥ || 8 ||
[Analyze grammar]

atra caitrarathaṃ ramyamatra vaikhānasāśramaḥ |
atra mandākinī caiva mandaraśca dvijarṣabha || 9 ||
[Analyze grammar]

atra saugandhikavanaṃ nairṛtairabhirakṣyate |
śāḍvalaṃ kadalīskandhamatra saṃtānakā nagāḥ || 10 ||
[Analyze grammar]

atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām |
vimānānyanurūpāṇi kāmabhogyāni gālava || 11 ||
[Analyze grammar]

atra te ṛṣayaḥ sapta devī cārundhatī tathā |
atra tiṣṭhati vai svātiratrāsyā udayaḥ smṛtaḥ || 12 ||
[Analyze grammar]

atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ |
jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ || 13 ||
[Analyze grammar]

atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ |
dhāmā nāma mahātmāno munayaḥ satyavādinaḥ || 14 ||
[Analyze grammar]

na teṣāṃ jñāyate sūtirnākṛtirna tapaścitam |
parivartasahasrāṇi kāmabhogyāni gālava || 15 ||
[Analyze grammar]

yathā yathā praviśati tasmātparataraṃ naraḥ |
tathā tathā dvijaśreṣṭha pravilīyati gālava || 16 ||
[Analyze grammar]

na tatkenacidanyena gatapūrvaṃ dvijarṣabha |
ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇumavyayam || 17 ||
[Analyze grammar]

atra kailāsamityuktaṃ sthānamailavilasya tat |
atra vidyutprabhā nāma jajñire'psaraso daśa || 18 ||
[Analyze grammar]

atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam |
trilokavikrame brahmannuttarāṃ diśamāśritam || 19 ||
[Analyze grammar]

atra rājñā maruttena yajñeneṣṭaṃ dvijottama |
uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ || 20 ||
[Analyze grammar]

jīmūtasyātra viprarṣerupatasthe mahātmanaḥ |
sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ || 21 ||
[Analyze grammar]

brāhmaṇeṣu ca yatkṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat |
vavre vanaṃ maharṣiḥ sa jaimūtaṃ tadvanaṃ tataḥ || 22 ||
[Analyze grammar]

atra nityaṃ diśāpālāḥ sāyaṃ prātardvijarṣabha |
kasya kāryaṃ kimiti vai parikrośanti gālava || 23 ||
[Analyze grammar]

evameṣā dvijaśreṣṭha guṇairanyairdiguttarā |
uttareti parikhyātā sarvakarmasu cottarā || 24 ||
[Analyze grammar]

etā vistaraśastāta tava saṃkīrtitā diśaḥ |
catasraḥ kramayogena kāmāśāṃ gantumicchasi || 25 ||
[Analyze grammar]

udyato'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ |
pṛthivīṃ cākhilāṃ brahmaṃstasmādāroha māṃ dvija || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 109

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: