Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau |
śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte taponvitām || 1 ||
[Analyze grammar]

abhivādya suparṇastu gālavaścābhipūjya tām |
tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ || 2 ||
[Analyze grammar]

siddhamannaṃ tayā kṣipraṃ balimantropabṛṃhitam |
bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau || 3 ||
[Analyze grammar]

muhūrtātpratibuddhastu suparṇo gamanepsayā |
atha bhraṣṭatanūjāṅgamātmānaṃ dadṛśe khagaḥ || 4 ||
[Analyze grammar]

māṃsapiṇḍopamo'bhūtsa mukhapādānvitaḥ khagaḥ |
gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata || 5 ||
[Analyze grammar]

kimidaṃ bhavatā prāptamihāgamanajaṃ phalam |
vāso'yamiha kālaṃ tu kiyantaṃ nau bhaviṣyati || 6 ||
[Analyze grammar]

kiṃ nu te manasā dhyātamaśubhaṃ dharmadūṣaṇam |
na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati || 7 ||
[Analyze grammar]

suparṇo'thābravīdvipraṃ pradhyātaṃ vai mayā dvija |
imāṃ siddhāmito netuṃ tatra yatra prajāpatiḥ || 8 ||
[Analyze grammar]

yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ |
yatra dharmaśca yajñaśca tatreyaṃ nivasediti || 9 ||
[Analyze grammar]

so'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā |
mayaitannāma pradhyātaṃ manasā śocatā kila || 10 ||
[Analyze grammar]

tadevaṃ bahumānātte mayehānīpsitaṃ kṛtam |
sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyātkṣantumarhasi || 11 ||
[Analyze grammar]

sā tau tadābravīttuṣṭā patagendradvijarṣabhau |
na bhetavyaṃ suparṇo'si suparṇa tyaja saṃbhramam || 12 ||
[Analyze grammar]

ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham |
lokebhyaḥ sa paribhraśyedyo māṃ nindeta pāpakṛt || 13 ||
[Analyze grammar]

hīnayālakṣaṇaiḥ sarvaistathāninditayā mayā |
ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyamuttamā || 14 ||
[Analyze grammar]

ācārāllabhate dharmamācārāllabhate dhanam |
ācārācchriyamāpnoti ācāro hantyalakṣaṇam || 15 ||
[Analyze grammar]

tadāyuṣmankhagapate yatheṣṭaṃ gamyatāmitaḥ |
na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit || 16 ||
[Analyze grammar]

bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ |
babhūvatustatastasya pakṣau draviṇavattarau || 17 ||
[Analyze grammar]

anujñātaśca śāṇḍilyā yathāgatamupāgamat |
naiva cāsādayāmāsa tathārūpāṃsturaṃgamān || 18 ||
[Analyze grammar]

viśvāmitro'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam |
uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau || 19 ||
[Analyze grammar]

yastvayā svayamevārthaḥ pratijñāto mama dvija |
tasya kālo'pavargasya yathā vā manyate bhavān || 20 ||
[Analyze grammar]

pratīkṣiṣyāmyahaṃ kālametāvantaṃ tathā param |
yathā saṃsidhyate vipra sa mārgastu niśamyatām || 21 ||
[Analyze grammar]

suparṇo'thābravīddīnaṃ gālavaṃ bhṛśaduḥkhitam |
pratyakṣaṃ khalvidānīṃ me viśvāmitro yaduktavān || 22 ||
[Analyze grammar]

tadāgaccha dvijaśreṣṭha mantrayiṣyāva gālava |
nādattvā gurave śakyaṃ kṛtsnamarthaṃ tvayāsitum || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: