Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
na bhetavyaṃ mahārāja na śocyā bhavatā vayam |
samarthāḥ sma parānrājanvijetuṃ samare vibho || 1 ||
[Analyze grammar]

vanaṃ pravrājitānpārthānyadāyānmadhusūdanaḥ |
mahatā balacakreṇa pararāṣṭrāvamardinā || 2 ||
[Analyze grammar]

kekayā dhṛṣṭaketuśca dhṛṣṭadyumnaśca pārṣataḥ |
rājānaścānvayuḥ pārthānbahavo'nye'nuyāyinaḥ || 3 ||
[Analyze grammar]

indraprasthasya cādūrātsamājagmurmahārathāḥ |
vyagarhayaṃśca saṃgamya bhavantaṃ kurubhiḥ saha || 4 ||
[Analyze grammar]

te yudhiṣṭhiramāsīnamajinaiḥ prativāsitam |
kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata || 5 ||
[Analyze grammar]

pratyādānaṃ ca rājyasya kāryamūcurnarādhipāḥ |
bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ || 6 ||
[Analyze grammar]

śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā |
jñātikṣayabhayādrājanbhītena bharatarṣabha || 7 ||
[Analyze grammar]

na te sthāsyanti samaye pāṇḍavā iti me matiḥ |
samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaścikīrṣati || 8 ||
[Analyze grammar]

ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ |
dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ || 9 ||
[Analyze grammar]

samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ |
ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire || 10 ||
[Analyze grammar]

tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam |
prāṇānvā saṃparityajya pratiyudhyāmahe parān || 11 ||
[Analyze grammar]

pratiyuddhe tu niyataḥ syādasmākaṃ parājayaḥ |
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ || 12 ||
[Analyze grammar]

viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ |
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ || 13 ||
[Analyze grammar]

praṇipāte tu doṣo'sti bandhūnāṃ śāśvatīḥ samāḥ |
pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram |
matkṛte duḥkhamāpannaṃ kleśaṃ prāptamanantakam || 14 ||
[Analyze grammar]

kṛtaṃ hi tava putraiśca pareṣāmavarodhanam |
matpriyārthaṃ puraivaitadviditaṃ te narottama || 15 ||
[Analyze grammar]

te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ |
vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ || 16 ||
[Analyze grammar]

tato droṇo'bravīdbhīṣmaḥ kṛpo drauṇiśca bhārata |
matvā māṃ mahatīṃ cintāmāsthitaṃ vyathitendriyam || 17 ||
[Analyze grammar]

abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa |
asamarthāḥ pare jetumasmānyudhi janeśvara || 18 ||
[Analyze grammar]

ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān |
āgacchantu vineṣyāmo darpameṣāṃ śitaiḥ śaraiḥ || 19 ||
[Analyze grammar]

puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ |
mṛte pitaryabhikruddho rathenaikena bhārata || 20 ||
[Analyze grammar]

jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ |
tataste śaraṇaṃ jagmurdevavratamimaṃ bhayāt || 21 ||
[Analyze grammar]

sa bhīṣmaḥ susamartho'yamasmābhiḥ sahito raṇe |
parānvijetuṃ tasmātte vyetu bhīrbharatarṣabha |
ityeṣāṃ niścayo hyāsīttatkālamamitaujasām || 22 ||
[Analyze grammar]

purā pareṣāṃ pṛthivī kṛtsnāsīdvaśavartinī |
asmānpunaramī nādya samarthā jetumāhave |
chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ || 23 ||
[Analyze grammar]

asmatsaṃsthā ca pṛthivī vartate bharatarṣabha |
ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ || 24 ||
[Analyze grammar]

apyagniṃ praviśeyuste samudraṃ vā paraṃtapa |
madarthe pārthivāḥ sarve tadviddhi kurusattama || 25 ||
[Analyze grammar]

unmattamiva cāpi tvāṃ prahasantīha duḥkhitam |
vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane || 26 ||
[Analyze grammar]

eṣāṃ hyekaikaśo rājñāṃ samarthaḥ pāṇḍavānprati |
ātmānaṃ manyate sarvo vyetu te bhayamāgatam || 27 ||
[Analyze grammar]

sarvāṃ samagrāṃ senāṃ me vāsavo'pi na śaknuyāt |
hantumakṣayyarūpeyaṃ brahmaṇāpi svayambhuvā || 28 ||
[Analyze grammar]

yudhiṣṭhiraḥ puraṃ hitvā pañca grāmānsa yācati |
bhīto hi māmakātsainyātprabhāvāccaiva me prabho || 29 ||
[Analyze grammar]

samarthaṃ manyase yacca kuntīputraṃ vṛkodaram |
tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata || 30 ||
[Analyze grammar]

matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana |
nāsītkaścidatikrānto bhavitā na ca kaścana || 31 ||
[Analyze grammar]

yukto duḥkhocitaścāhaṃ vidyāpāragatastathā |
tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit || 32 ||
[Analyze grammar]

duryodhanasamo nāsti gadāyāmiti niścayaḥ |
saṃkarṣaṇasya bhadraṃ te yattadainamupāvasam || 33 ||
[Analyze grammar]

yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi |
gadāprahāraṃ bhīmo me na jātu viṣahedyudhi || 34 ||
[Analyze grammar]

ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa |
sa evainaṃ nayedghoraṃ kṣipraṃ vaivasvatakṣayam || 35 ||
[Analyze grammar]

iccheyaṃ ca gadāhastaṃ rājandraṣṭuṃ vṛkodaram |
suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ || 36 ||
[Analyze grammar]

gadayā nihato hyājau mama pārtho vṛkodaraḥ |
viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati || 37 ||
[Analyze grammar]

gadāprahārābhihato himavānapi parvataḥ |
sakṛnmayā viśīryeta giriḥ śatasahasradhā || 38 ||
[Analyze grammar]

sa cāpyetadvijānāti vāsudevārjunau tathā |
duryodhanasamo nāsti gadāyāmiti niścayaḥ || 39 ||
[Analyze grammar]

tatte vṛkodaramayaṃ bhayaṃ vyetu mahāhave |
vyapaneṣyāmyahaṃ hyenaṃ mā rājanvimanā bhava || 40 ||
[Analyze grammar]

tasminmayā hate kṣipramarjunaṃ bahavo rathāḥ |
tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha || 41 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā |
prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ || 42 ||
[Analyze grammar]

ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān |
samastāstu kṣaṇenaitānneṣyanti yamasādanam || 43 ||
[Analyze grammar]

samagrā pārthivī senā pārthamekaṃ dhanaṃjayam |
kasmādaśaktā nirjetumiti heturna vidyate || 44 ||
[Analyze grammar]

śaravrātaistu bhīṣmeṇa śataśo'tha sahasraśaḥ |
droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam || 45 ||
[Analyze grammar]

pitāmaho hi gāṅgeyaḥ śaṃtanoradhi bhārata |
brahmarṣisadṛśo jajñe devairapi durutsahaḥ |
pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi || 46 ||
[Analyze grammar]

brahmarṣeśca bharadvājāddroṇyāṃ droṇo vyajāyata |
droṇājjajñe mahārāja drauṇiśca paramāstravit || 47 ||
[Analyze grammar]

kṛpaścācāryamukhyo'yaṃ maharṣergautamādapi |
śarastambodbhavaḥ śrīmānavadhya iti me matiḥ || 48 ||
[Analyze grammar]

ayonijaṃ trayaṃ hyetatpitā mātā ca mātulaḥ |
aśvatthāmno mahārāja sa ca śūraḥ sthito mama || 49 ||
[Analyze grammar]

sarva ete mahārāja devakalpā mahārathāḥ |
śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha || 50 ||
[Analyze grammar]

bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama |
anujñātaśca rāmeṇa matsamo'sīti bhārata || 51 ||
[Analyze grammar]

kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe |
te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ |
amoghayā mahārāja śaktyā paramabhīmayā || 52 ||
[Analyze grammar]

tasya śaktyopagūḍhasya kasmājjīveddhanaṃjayaḥ |
vijayo me dhruvaṃ rājanphalaṃ pāṇāvivāhitam |
abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ || 53 ||
[Analyze grammar]

ahnā hyekena bhīṣmo'yamayutaṃ hanti bhārata |
tatsamāśca maheṣvāsā droṇadrauṇikṛpā api || 54 ||
[Analyze grammar]

saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa |
arjunaṃ vayamasmānvā dhanaṃjaya iti sma ha || 55 ||
[Analyze grammar]

tāṃścālamiti manyante savyasācivadhe vibho |
pārthivāḥ sa bhavānrājannakasmādvyathate katham || 56 ||
[Analyze grammar]

bhīmasene ca nihate ko'nyo yudhyeta bhārata |
pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa || 57 ||
[Analyze grammar]

pañca te bhrātaraḥ sarve dhṛṣṭadyumno'tha sātyakiḥ |
pareṣāṃ sapta ye rājanyodhāḥ paramakaṃ balam || 58 ||
[Analyze grammar]

asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ |
drauṇirvaikartanaḥ karṇaḥ somadatto'tha bāhlikaḥ || 59 ||
[Analyze grammar]

prāgjyotiṣādhipaḥ śalya āvantyo'tha jayadrathaḥ |
duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate || 60 ||
[Analyze grammar]

śrutāyuścitrasenaśca purumitro viviṃśatiḥ |
śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ || 61 ||
[Analyze grammar]

akṣauhiṇyo hi me rājandaśaikā ca samāhṛtāḥ |
nyūnāḥ pareṣāṃ saptaiva kasmānme syātparājayaḥ || 62 ||
[Analyze grammar]

balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ |
parebhyastriguṇā ceyaṃ mama rājannanīkinī || 63 ||
[Analyze grammar]

guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata |
guṇodayaṃ bahuguṇamātmanaśca viśāṃ pate || 64 ||
[Analyze grammar]

etatsarvaṃ samājñāya balāgryaṃ mama bhārata |
nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantumarhasi || 65 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata |
vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: