Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya |
kiṃ svidicchati kaunteyo yuddhaprepsuryudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

saṃjaya uvāca |
atīva mudito rājanyuddhaprepsuryudhiṣṭhiraḥ |
bhīmasenārjunau cobhau yamāvapi na bibhyataḥ || 2 ||
[Analyze grammar]

rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayandiśaḥ |
mantraṃ jijñāsamānaḥ sanbībhatsuḥ samayojayat || 3 ||
[Analyze grammar]

tamapaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā |
sa mantrānsamabhidhyāya hṛṣyamāṇo'bhyabhāṣata || 4 ||
[Analyze grammar]

pūrvarūpamidaṃ paśya vayaṃ jeṣyāma saṃjaya |
bībhatsurmāṃ yathovāca tathāvaimyahamapyuta || 5 ||
[Analyze grammar]

duryodhana uvāca |
praśaṃsasyabhinandaṃstānpārthānakṣaparājitān |
arjunasya rathe brūhi kathamaśvāḥ kathaṃ dhvajaḥ || 6 ||
[Analyze grammar]

saṃjaya uvāca |
bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate |
rūpāṇi kalpayāmāsa tvaṣṭā dhātrā sahābhibho || 7 ||
[Analyze grammar]

dhvaje hi tasminrūpāṇi cakruste devamāyayā |
mahādhanāni divyāni mahānti ca laghūni ca || 8 ||
[Analyze grammar]

sarvā diśo yojanamātramantaraṃ sa tiryagūrdhvaṃ ca rurodha vai dhvajaḥ |
na saṃsajjettarubhiḥ saṃvṛto'pi tathā hi māyā vihitā bhauvanena || 9 ||
[Analyze grammar]

yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat |
tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpamasya || 10 ||
[Analyze grammar]

yathāgnidhūmo divameti ruddhvā varṇānbibhrattaijasaṃ taccharīram |
tathā dhvajo vihito bhauvanena na cedbhāro bhavitā nota rodhaḥ || 11 ||
[Analyze grammar]

śvetāstasminvātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ |
śataṃ yattatpūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt || 12 ||
[Analyze grammar]

tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ |
ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ || 13 ||
[Analyze grammar]

kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena |
bhrāturvīrasya svaisturaṃgairviśiṣṭā mudā yuktāḥ sahadevaṃ vahanti || 14 ||
[Analyze grammar]

mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ |
samā vāyorbalavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram || 15 ||
[Analyze grammar]

tulyāścaibhirvayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ |
saubhadrādīndraupadeyānkumārānvahantyaśvā devadattā bṛhantaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: