Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
anuktaṃ yadi te kiṃcidvācā vidura vidyate |
tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase || 1 ||
[Analyze grammar]

vidura uvāca |
dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ |
sanatsujātaḥ provāca mṛtyurnāstīti bhārata || 2 ||
[Analyze grammar]

sa te guhyānprakāśāṃśca sarvānhṛdayasaṃśrayān |
pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ || 3 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kiṃ tvaṃ na veda tadbhūyo yanme brūyātsanātanaḥ |
tvameva vidura brūhi prajñāśeṣo'sti cettava || 4 ||
[Analyze grammar]

vidura uvāca |
śūdrayonāvahaṃ jāto nāto'nyadvaktumutsahe |
kumārasya tu yā buddhirveda tāṃ śāśvatīmaham || 5 ||
[Analyze grammar]

brāhmīṃ hi yonimāpannaḥ suguhyamapi yo vadet |
na tena garhyo devānāṃ tasmādetadbravīmi te || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam |
kathametena dehena syādihaiva samāgamaḥ || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
cintayāmāsa vidurastamṛṣiṃ saṃśitavratam |
sa ca taccintitaṃ jñātvā darśayāmāsa bhārata || 8 ||
[Analyze grammar]

sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā |
sukhopaviṣṭaṃ viśrāntamathainaṃ viduro'bravīt || 9 ||
[Analyze grammar]

bhagavansaṃśayaḥ kaściddhṛtarāṣṭrasya mānase |
yo na śakyo mayā vaktuṃ tamasmai vaktumarhasi |
yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet || 10 ||
[Analyze grammar]

lābhālābhau priyadveṣyau yathainaṃ na jarāntakau |
viṣaheranbhayāmarṣau kṣutpipāse madodbhavau |
aratiścaiva tandrī ca kāmakrodhau kṣayodayau || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: