Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te'stu |
kaccinna vācā vṛjinaṃ hi kiṃciduccāritaṃ me manaso'bhiṣaṅgāt || 1 ||
[Analyze grammar]

janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam |
āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anujñātaḥ saṃjaya svasti gaccha na no'kārṣīrapriyaṃ jātu kiṃcit |
vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham || 3 ||
[Analyze grammar]

āpto dūtaḥ saṃjaya supriyo'si kalyāṇavākśīlavāndṛṣṭimāṃśca |
na muhyestvaṃ saṃjaya jātu matyā na ca krudhyerucyamāno'pi tathyam || 4 ||
[Analyze grammar]

na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām |
dharmārāmāmarthavatīmahiṃsrāmetāṃ vācaṃ tava jānāmi sūta || 5 ||
[Analyze grammar]

tvameva naḥ priyatamo'si dūta ihāgacchedviduro vā dvitīyaḥ |
abhīkṣṇadṛṣṭo'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi || 6 ||
[Analyze grammar]

ito gatvā saṃjaya kṣiprameva upātiṣṭhethā brāhmaṇānye tadarhāḥ |
viśuddhavīryāṃścaraṇopapannānkule jātānsarvadharmopapannān || 7 ||
[Analyze grammar]

svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu |
abhivādyā vai madvacanena vṛddhāstathetareṣāṃ kuśalaṃ vadethāḥ || 8 ||
[Analyze grammar]

purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya |
taiśca tvaṃ tāta sahitairyathārhaṃ saṃgacchethāḥ kuśalenaiva sūta || 9 ||
[Analyze grammar]

ācārya iṣṭo'napago vidheyo vedānīpsanbrahmacaryaṃ cacāra |
yo'straṃ catuṣpātpunareva cakre droṇaḥ prasanno'bhivādyo yathārham || 10 ||
[Analyze grammar]

adhītavidyaścaraṇopapanno yo'straṃ catuṣpātpunareva cakre |
gandharvaputrapratimaṃ tarasvinaṃ tamaśvatthāmānaṃ kuśalaṃ sma pṛccheḥ || 11 ||
[Analyze grammar]

śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya |
tvaṃ māmabhīkṣṇaṃ parikīrtayanvai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ || 12 ||
[Analyze grammar]

yasmiñśauryamānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca |
pādau gṛhītvā kurusattamasya bhīṣmasya māṃ tatra nivedayethāḥ || 13 ||
[Analyze grammar]

prajñācakṣuryaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī |
tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya māmarogam || 14 ||
[Analyze grammar]

jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ |
praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ || 15 ||
[Analyze grammar]

bhrātā kanīyānapi tasya mandastathāśīlaḥ saṃjaya so'pi śaśvat |
maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ || 16 ||
[Analyze grammar]

vṛndārakaṃ kavimartheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam |
na tasya yuddhaṃ rocate vai kadācidvaiśyāputraṃ kuśalaṃ tāta pṛccheḥ || 17 ||
[Analyze grammar]

nikartane devane yo'dvitīyaśchannopadhaḥ sādhudevī matākṣaḥ |
yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ || 18 ||
[Analyze grammar]

yasya kāmo vartate nityameva nānyaḥ śamādbhāratānāmiti sma |
sa bāhlikānāmṛṣabho manasvī purā yathā mābhivadetprasannaḥ || 19 ||
[Analyze grammar]

guṇairanekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ |
snehādamarṣaṃ sahate sadaiva sa somadattaḥ pūjanīyo mato me || 20 ||
[Analyze grammar]

arhattamaḥ kuruṣu saumadattiḥ sa no bhrātā saṃjaya matsakhā ca |
maheṣvāso rathināmuttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ || 21 ||
[Analyze grammar]

ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ |
yaṃ yameṣāṃ yena yenābhigaccheranāmayaṃ madvacanena vācyaḥ || 22 ||
[Analyze grammar]

ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit |
vasātayaḥ śālvakāḥ kekayāśca tathāmbaṣṭhā ye trigartāśca mukhyāḥ || 23 ||
[Analyze grammar]

prācyodīcyā dākṣiṇātyāśca śūrāstathā pratīcyāḥ pārvatīyāśca sarve |
anṛśaṃsāḥ śīlavṛttopapannāsteṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ || 24 ||
[Analyze grammar]

hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ |
ākhyāya māṃ kuśalinaṃ sma teṣāmanāmayaṃ paripṛccheḥ samagrān || 25 ||
[Analyze grammar]

tathā rājño hyarthayuktānamātyāndauvārikānye ca senāṃ nayanti |
āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti || 26 ||
[Analyze grammar]

gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo'dvitīyo'kṣadevī |
mānaṃ kurvandhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ || 27 ||
[Analyze grammar]

yaḥ pāṇḍavānekarathena vīraḥ samutsahatyapradhṛṣyānvijetum |
yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ || 28 ||
[Analyze grammar]

sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca |
agādhabuddhirviduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ || 29 ||
[Analyze grammar]

vṛddhāḥ striyo yāśca guṇopapannā yā jñāyante saṃjaya mātarastāḥ |
tābhiḥ sarvābhiḥ sahitābhiḥ sametya strībhirvṛddhābhirabhivādaṃ vadethāḥ || 30 ||
[Analyze grammar]

kaccitputrā jīvaputrāḥ susamyagvartante vo vṛttimanṛśaṃsarūpām |
iti smoktvā saṃjaya brūhi paścādajātaśatruḥ kuśalī saputraḥ || 31 ||
[Analyze grammar]

yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ |
susaṃguptāḥ surabhayo'navadyāḥ kaccidgṛhānāvasathāpramattāḥ || 32 ||
[Analyze grammar]

kaccidvṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvamanṛśaṃsarūpām |
yathā ca vaḥ syuḥ patayo'nukūlāstathā vṛttimātmanaḥ sthāpayadhvam || 33 ||
[Analyze grammar]

yā naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ |
prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo'bhyavadatprasannaḥ || 34 ||
[Analyze grammar]

kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā |
kalyāṇā vaḥ santu patayo'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ || 35 ||
[Analyze grammar]

alaṃkṛtā vastravatyaḥ sugandhā abībhatsāḥ sukhitā bhogavatyaḥ |
laghu yāsāṃ darśanaṃ vākca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ || 36 ||
[Analyze grammar]

dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ |
ākhyāya māṃ kuśalinaṃ sma tebhyo anāmayaṃ paripṛccherjaghanyam || 37 ||
[Analyze grammar]

kaccidvṛttirvartate vai purāṇī kaccidbhogāndhārtarāṣṭro dadāti |
aṅgahīnānkṛpaṇānvāmanāṃśca ānṛśaṃsyāddhṛtarāṣṭro bibharti || 38 ||
[Analyze grammar]

andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye'tra santi |
ākhyāya māṃ kuśalinaṃ sma teṣāmanāmayaṃ paripṛccherjaghanyam || 39 ||
[Analyze grammar]

mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam |
nigṛhya śatrūnsuhṛdo'nugṛhya vāsobhirannena ca vo bhariṣye || 40 ||
[Analyze grammar]

santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti |
paśyāmyahaṃ yuktarūpāṃstathaiva tāmeva siddhiṃ śrāvayethā nṛpaṃ tam || 41 ||
[Analyze grammar]

ye cānāthā durbalāḥ sarvakālamātmanyeva prayatante'tha mūḍhāḥ |
tāṃścāpi tvaṃ kṛpaṇānsarvathaiva asmadvākyātkuśalaṃ tāta pṛccheḥ || 42 ||
[Analyze grammar]

ye cāpyanye saṃśritā dhārtarāṣṭrānnānādigbhyo'bhyāgatāḥ sūtaputra |
dṛṣṭvā tāṃścaivārhataścāpi sarvānsaṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca || 43 ||
[Analyze grammar]

evaṃ sarvānāgatābhyāgatāṃśca rājño dūtānsarvadigbhyo'bhyupetān |
pṛṣṭvā sarvānkuśalaṃ tāṃśca sūta paścādahaṃ kuśalī teṣu vācyaḥ || 44 ||
[Analyze grammar]

na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ |
dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya || 45 ||
[Analyze grammar]

idaṃ punarvacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ |
yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūnasapatno'nuśiṣyām || 46 ||
[Analyze grammar]

na vidyate yuktiretasya kācinnaivaṃvidhāḥ syāma yathā priyaṃ te |
dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: