Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uta santamasantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya |
utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe || 1 ||
[Analyze grammar]

uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām |
dadāti sarvamīśānaḥ purastācchukramuccaran || 2 ||
[Analyze grammar]

alaṃ vijñāpanāya syādācakṣīthā yathātatham |
atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat || 3 ||
[Analyze grammar]

gāvalgaṇe kurūngatvā dhṛtarāṣṭraṃ mahābalam |
abhivādyopasaṃgṛhya tataḥ pṛccheranāmayam || 4 ||
[Analyze grammar]

brūyāścainaṃ tvamāsīnaṃ kurubhiḥ parivāritam |
tavaiva rājanvīryeṇa sukhaṃ jīvanti pāṇḍavāḥ || 5 ||
[Analyze grammar]

tava prasādādbālāste prāptā rājyamariṃdama |
rājye tānsthāpayitvāgre nopekṣīrvinaśiṣyataḥ || 6 ||
[Analyze grammar]

sarvamapyetadekasya nālaṃ saṃjaya kasyacit |
tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ || 7 ||
[Analyze grammar]

tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham |
śirasābhivadethāstvaṃ mama nāma prakīrtayan || 8 ||
[Analyze grammar]

abhivādya ca vaktavyastato'smākaṃ pitāmahaḥ |
bhavatā śaṃtanorvaṃśo nimagnaḥ punaruddhṛtaḥ || 9 ||
[Analyze grammar]

sa tvaṃ kuru tathā tāta svamatena pitāmaha |
yathā jīvanti te pautrāḥ prītimantaḥ parasparam || 10 ||
[Analyze grammar]

tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam |
ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

atho suyodhanaṃ brūyā rājaputramamarṣaṇam |
madhye kurūṇāmāsīnamanunīya punaḥ punaḥ || 12 ||
[Analyze grammar]

apaśyanmāmupekṣantaṃ kṛṣṇāmekāṃ sabhāgatām |
tadduḥkhamatitikṣāma mā vadhīṣma kurūniti || 13 ||
[Analyze grammar]

evaṃ pūrvāparānkleśānatitikṣanta pāṇḍavāḥ |
yathā balīyasaḥ santastatsarvaṃ kuravo viduḥ || 14 ||
[Analyze grammar]

yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān |
tadduḥkhamatitikṣāma mā vadhīṣma kurūniti || 15 ||
[Analyze grammar]

yattatsabhāyāmākramya kṛṣṇāṃ keśeṣvadharṣayat |
duḥśāsanaste'numate taccāsmābhirupekṣitam || 16 ||
[Analyze grammar]

yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa |
nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha || 17 ||
[Analyze grammar]

śāntirevaṃ bhavedrājanprītiścaiva parasparam |
rājyaikadeśamapi naḥ prayaccha śamamicchatām || 18 ||
[Analyze grammar]

kuśasthalaṃ vṛkasthalamāsandī vāraṇāvatam |
avasānaṃ bhavedatra kiṃcideva tu pañcamam || 19 ||
[Analyze grammar]

bhrātṝṇāṃ dehi pañcānāṃ grāmānpañca suyodhana |
śāntirno'stu mahāprājña jñātibhiḥ saha saṃjaya || 20 ||
[Analyze grammar]

bhrātā bhrātaramanvetu pitā putreṇa yujyatām |
smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha || 21 ||
[Analyze grammar]

akṣatānkurupāñcālānpaśyema iti kāmaye |
sarve sumanasastāta śāmyāma bharatarṣabha || 22 ||
[Analyze grammar]

alameva śamāyāsmi tathā yuddhāya saṃjaya |
dharmārthayoralaṃ cāhaṃ mṛdave dāruṇāya ca || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: