Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
avināśaṃ saṃjaya pāṇḍavānāmicchāmyahaṃ bhūtimeṣāṃ priyaṃ ca |
tathā rājño dhṛtarāṣṭrasya sūta sadāśaṃse bahuputrasya vṛddhim || 1 ||
[Analyze grammar]

kāmo hi me saṃjaya nityameva nānyadbrūyāṃ tānprati śāmyateti |
rājñaśca hi priyametacchṛṇomi manye caitatpāṇḍavānāṃ samartham || 2 ||
[Analyze grammar]

suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena |
yasmingṛddho dhṛtarāṣṭraḥ saputraḥ kasmādeṣāṃ kalaho nātra mūrcchet || 3 ||
[Analyze grammar]

tattvaṃ dharmaṃ vicaransaṃjayeha mattaśca jānāsi yudhiṣṭhirācca |
atho kasmātsaṃjaya pāṇḍavasya utsāhinaḥ pūrayataḥ svakarma |
yathākhyātamāvasataḥ kuṭumbaṃ purākalpātsādhu vilopamāttha || 4 ||
[Analyze grammar]

asminvidhau vartamāne yathāvaduccāvacā matayo brāhmaṇānām |
karmaṇāhuḥ siddhimeke paratra hitvā karma vidyayā siddhimeke |
nābhuñjāno bhakṣyabhojyasya tṛpyedvidvānapīha viditaṃ brāhmaṇānām || 5 ||
[Analyze grammar]

yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām |
tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ || 6 ||
[Analyze grammar]

so'yaṃ vidhirvihitaḥ karmaṇaiva tadvartate saṃjaya tatra karma |
tatra yo'nyatkarmaṇaḥ sādhu manyenmoghaṃ tasya lapitaṃ durbalasya || 7 ||
[Analyze grammar]

karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā |
ahorātre vidadhatkarmaṇaiva atandrito nityamudeti sūryaḥ || 8 ||
[Analyze grammar]

māsārdhamāsānatha nakṣatrayogānatandritaścandramā abhyupaiti |
atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvanprajābhyaḥ || 9 ||
[Analyze grammar]

atandritā bhāramimaṃ mahāntaṃ bibharti devī pṛthivī balena |
atandritāḥ śīghramapo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ || 10 ||
[Analyze grammar]

atandrito varṣati bhūritejāḥ saṃnādayannantarikṣaṃ divaṃ ca |
atandrito brahmacaryaṃ cacāra śreṣṭhatvamicchanbalabhiddevatānām || 11 ||
[Analyze grammar]

hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyamāpa |
satyaṃ dharmaṃ pālayannapramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca |
etāni sarvāṇyupasevamāno devarājyaṃ maghavānprāpa mukhyam || 12 ||
[Analyze grammar]

bṛhaspatirbrahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat |
hitvā sukhaṃ pratirudhyendriyāṇi tena devānāmagamadgauravaṃ saḥ || 13 ||
[Analyze grammar]

nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo'thāpi viśve |
yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ |
brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo'mutra bhānti || 14 ||
[Analyze grammar]

jānannimaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca |
sa kasmāttvaṃ jānatāṃ jñānavānsanvyāyacchase saṃjaya kauravārthe || 15 ||
[Analyze grammar]

āmnāyeṣu nityasaṃyogamasya tathāśvamedhe rājasūye ca viddhi |
saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ || 16 ||
[Analyze grammar]

te cedime kauravāṇāmupāyamadhigaccheyuravadhenaiva pārthāḥ |
dharmatrāṇaṃ puṇyameṣāṃ kṛtaṃ syādārye vṛtte bhīmasenaṃ nigṛhya || 17 ||
[Analyze grammar]

te cetpitrye karmaṇi vartamānā āpadyerandiṣṭavaśena mṛtyum |
yathāśaktyā pūrayantaḥ svakarma tadapyeṣāṃ nidhanaṃ syātpraśastam || 18 ||
[Analyze grammar]

utāho tvaṃ manyase sarvameva rājñāṃ yuddhe vartate dharmatantram |
ayuddhe vā vartate dharmatantraṃ tathaiva te vācamimāṃ śṛṇomi || 19 ||
[Analyze grammar]

cāturvarṇyasya prathamaṃ vibhāgamavekṣya tvaṃ saṃjaya svaṃ ca karma |
niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste || 20 ||
[Analyze grammar]

adhīyīta brāhmaṇo'tho yajeta dadyādiyāttīrthamukhyāni caiva |
adhyāpayedyājayeccāpi yājyānpratigrahānvā viditānpratīcchet || 21 ||
[Analyze grammar]

tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto'tha dattvā |
yajñairiṣṭvā sarvavedānadhītya dārānkṛtvā puṇyakṛdāvasedgṛhān || 22 ||
[Analyze grammar]

vaiśyo'dhītya kṛṣigorakṣapaṇyairvittaṃ cinvanpālayannapramattaḥ |
priyaṃ kurvanbrāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvasedgṛhān || 23 ||
[Analyze grammar]

paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ |
nityotthito bhūtaye'tandritaḥ syādeṣa smṛtaḥ śūdradharmaḥ purāṇaḥ || 24 ||
[Analyze grammar]

etānrājā pālayannapramatto niyojayansarvavarṇānsvadharme |
akāmātmā samavṛttiḥ prajāsu nādhārmikānanurudhyeta kāmān || 25 ||
[Analyze grammar]

śreyāṃstasmādyadi vidyeta kaścidabhijñātaḥ sarvadharmopapannaḥ |
sa taṃ duṣṭamanuśiṣyātprajānanna cedgṛdhyediti tasminna sādhu || 26 ||
[Analyze grammar]

yadā gṛdhyetparabhūmiṃ nṛśaṃso vidhiprakopādbalamādadānaḥ |
tato rājñāṃ bhavitā yuddhametattatra jātaṃ varma śastraṃ dhanuśca |
indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca || 27 ||
[Analyze grammar]

steno haredyatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ |
ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthaktvaṃ dhṛtarāṣṭrasya putre |
yo'yaṃ lobhānmanyate dharmametaṃ yamicchate manyuvaśānugāmī || 28 ||
[Analyze grammar]

bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭastaṃ no'kasmādādadīranpare vai |
asminpade yudhyatāṃ no vadho'pi ślāghyaḥ pitryaḥ pararājyādviśiṣṭaḥ |
etāndharmānkauravāṇāṃ purāṇānācakṣīthāḥ saṃjaya rājyamadhye || 29 ||
[Analyze grammar]

ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ |
idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām || 30 ||
[Analyze grammar]

priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām |
yadupekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm || 31 ||
[Analyze grammar]

taṃ cettadā te sakumāravṛddhā avārayiṣyankuravaḥ sametāḥ |
mama priyaṃ dhṛtarāṣṭro'kariṣyatputrāṇāṃ ca kṛtamasyābhaviṣyat || 32 ||
[Analyze grammar]

duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām |
sā tatra nītā karuṇānyavocannānyaṃ kṣatturnāthamadṛṣṭa kaṃcit || 33 ||
[Analyze grammar]

kārpaṇyādeva sahitāstatra rājño nāśaknuvanprativaktuṃ sabhāyām |
ekaḥ kṣattā dharmyamarthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim || 34 ||
[Analyze grammar]

anuktvā tvaṃ dharmamevaṃ sabhāyāmathecchase pāṇḍavasyopadeṣṭum |
kṛṣṇā tvetatkarma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya |
yena kṛcchrātpāṇḍavānujjahāra tathātmānaṃ nauriva sāgaraughāt || 35 ||
[Analyze grammar]

yatrābravītsūtaputraḥ sabhāyāṃ kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe |
na te gatirvidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma |
parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva || 36 ||
[Analyze grammar]

yo bībhatsorhṛdaye prauḍha āsīdasthipracchinmarmaghātī sughoraḥ |
karṇāccharo vāṅmayastigmatejāḥ pratiṣṭhito hṛdaye phalgunasya || 37 ||
[Analyze grammar]

kṛṣṇājināni paridhitsamānānduḥśāsanaḥ kaṭukānyabhyabhāṣat |
ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam || 38 ||
[Analyze grammar]

gāndhārarājaḥ śakunirnikṛtyā yadabravīddyūtakāle sa pārthān |
parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā || 39 ||
[Analyze grammar]

jānāsi tvaṃ saṃjaya sarvametaddyūte'vācyaṃ vākyamevaṃ yathoktam |
svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryametadvipannam || 40 ||
[Analyze grammar]

ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇāmatha ceccareyam |
puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt || 41 ||
[Analyze grammar]

api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmāmarthavatīmahiṃsrām |
avekṣerandhārtarāṣṭrāḥ samakṣaṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ || 42 ||
[Analyze grammar]

ato'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena |
parāsiktāndhārtarāṣṭrāṃstu viddhi pradahyamānānkarmaṇā svena mandān || 43 ||
[Analyze grammar]

parājitānpāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ |
gadāhasto bhīmaseno'pramatto duryodhanaṃ smārayitvā hi kāle || 44 ||
[Analyze grammar]

suyodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ |
duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro'manīṣī || 45 ||
[Analyze grammar]

yudhiṣṭhiro dharmamayo mahādrumaḥ skandho'rjuno bhīmaseno'sya śākhāḥ |
mādrīputrau puṣpaphale samṛddhe mūlaṃ tvahaṃ brahma ca brāhmaṇāśca || 46 ||
[Analyze grammar]

vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ |
mā vanaṃ chindhi savyāghraṃ mā vyāghrānnīnaśo vanāt || 47 ||
[Analyze grammar]

nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam |
tasmādvyāghro vanaṃ rakṣedvanaṃ vyāghraṃ ca pālayet || 48 ||
[Analyze grammar]

latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ |
na latā vardhate jātu anāśritya mahādrumam || 49 ||
[Analyze grammar]

sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhumariṃdamāḥ |
yatkṛtyaṃ dhṛtarāṣṭrasya tatkarotu narādhipaḥ || 50 ||
[Analyze grammar]

sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ |
yodhāḥ samṛddhāstadvidvannācakṣīthā yathātatham || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: