Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

aśvatthāmovāca |
na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ |
na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase || 1 ||
[Analyze grammar]

saṃgrāmānsubahūñjitvā labdhvā ca vipulaṃ dhanam |
vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃcana pauruṣam || 2 ||
[Analyze grammar]

pacatyagniravākyastu tūṣṇīṃ bhāti divākaraḥ |
tūṣṇīṃ dhārayate lokānvasudhā sacarācarān || 3 ||
[Analyze grammar]

cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ |
dhanaṃ yairadhigantavyaṃ yacca kurvanna duṣyati || 4 ||
[Analyze grammar]

adhītya brāhmaṇo vedānyājayeta yajeta ca |
kṣatriyo dhanurāśritya yajetaiva na yājayet |
vaiśyo'dhigamya dravyāṇi brahmakarmāṇi kārayet || 5 ||
[Analyze grammar]

vartamānā yathāśāstraṃ prāpya cāpi mahīmimām |
satkurvanti mahābhāgā gurūnsuviguṇānapi || 6 ||
[Analyze grammar]

prāpya dyūtena ko rājyaṃ kṣatriyastoṣṭumarhati |
tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ || 7 ||
[Analyze grammar]

tathāvāpteṣu vitteṣu ko vikatthedvicakṣaṇaḥ |
nikṛtyā vañcanāyogaiścaranvaitaṃsiko yathā || 8 ||
[Analyze grammar]

katamaddvairathaṃ yuddhaṃ yatrājaiṣīrdhanaṃjayam |
nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam || 9 ||
[Analyze grammar]

yudhiṣṭhiro jitaḥ kasminbhīmaśca balināṃ varaḥ |
indraprasthaṃ tvayā kasminsaṃgrāme nirjitaṃ purā || 10 ||
[Analyze grammar]

tathaiva katamaṃ yuddhaṃ yasminkṛṣṇā jitā tvayā |
ekavastrā sabhāṃ nītā duṣṭakarmanrajasvalā || 11 ||
[Analyze grammar]

mūlameṣāṃ mahatkṛttaṃ sārārthī candanaṃ yathā |
karma kārayithāḥ śūra tatra kiṃ viduro'bravīt || 12 ||
[Analyze grammar]

yathāśakti manuṣyāṇāṃ śamamālakṣayāmahe |
anyeṣāṃ caiva sattvānāmapi kīṭapipīlike || 13 ||
[Analyze grammar]

draupadyāstaṃ parikleśaṃ na kṣantuṃ pāṇḍavo'rhati |
duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ || 14 ||
[Analyze grammar]

tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktumihecchasi |
vairāntakaraṇo jiṣṇurna naḥ śeṣaṃ kariṣyati || 15 ||
[Analyze grammar]

naiṣa devānna gandharvānnāsurānna ca rākṣasān |
bhayādiha na yudhyeta kuntīputro dhanaṃjayaḥ || 16 ||
[Analyze grammar]

yaṃ yameṣo'bhisaṃkruddhaḥ saṃgrāme'bhipatiṣyati |
vṛkṣaṃ garuḍavegena vinihatya tameṣyati || 17 ||
[Analyze grammar]

tvatto viśiṣṭaṃ vīryeṇa dhanuṣyamararāṭsamam |
vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet || 18 ||
[Analyze grammar]

daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam |
astreṇāstraṃ samāhanyātko'rjunena samaḥ pumān || 19 ||
[Analyze grammar]

putrādanantaraḥ śiṣya iti dharmavido viduḥ |
etenāpi nimittena priyo droṇasya pāṇḍavaḥ || 20 ||
[Analyze grammar]

yathā tvamakarordyūtamindraprasthaṃ yathāharaḥ |
yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam || 21 ||
[Analyze grammar]

ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ |
durdyūtadevī gāndhāraḥ śakuniryudhyatāmiha || 22 ||
[Analyze grammar]

nākṣānkṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca |
jvalato niśitānbāṇāṃstīkṣṇānkṣipati gāṇḍivam || 23 ||
[Analyze grammar]

na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ |
antareṣvavatiṣṭhanti girīṇāmapi dāraṇāḥ || 24 ||
[Analyze grammar]

antakaḥ śamano mṛtyustathāgnirvaḍavāmukhaḥ |
kuryurete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ || 25 ||
[Analyze grammar]

yudhyatāṃ kāmamācāryo nāhaṃ yotsye dhanaṃjayam |
matsyo hyasmābhirāyodhyo yadyāgacchedgavāṃ padam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: