Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati |
karṇastu kṣatradharmeṇa yathāvadyoddhumicchati || 1 ||
[Analyze grammar]

ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā |
deśakālau tu saṃprekṣya yoddhavyamiti me matiḥ || 2 ||
[Analyze grammar]

yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ |
kathamabhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ || 3 ||
[Analyze grammar]

svārthe sarve vimuhyanti ye'pi dharmavido janāḥ |
tasmādrājanbravīmyeṣa vākyaṃ te yadi rocate || 4 ||
[Analyze grammar]

karṇo yadabhyavocannastejaḥsaṃjananāya tat |
ācāryaputraḥ kṣamatāṃ mahatkāryamupasthitam || 5 ||
[Analyze grammar]

nāyaṃ kālo virodhasya kaunteye samupasthite |
kṣantavyaṃ bhavatā sarvamācāryeṇa kṛpeṇa ca || 6 ||
[Analyze grammar]

bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā |
yathā candramaso lakṣma sarvathā nāpakṛṣyate |
evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam || 7 ||
[Analyze grammar]

catvāra ekato vedāḥ kṣātramekatra dṛśyate |
naitatsamastamubhayaṃ kasmiṃścidanuśuśrumaḥ || 8 ||
[Analyze grammar]

anyatra bhāratācāryātsaputrāditi me matiḥ |
brahmāstraṃ caiva vedāśca naitadanyatra dṛśyate || 9 ||
[Analyze grammar]

ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane |
sarve saṃhatya yudhyāmaḥ pākaśāsanimāgatam || 10 ||
[Analyze grammar]

balasya vyasanānīha yānyuktāni manīṣibhiḥ |
mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ || 11 ||
[Analyze grammar]

aśvatthāmovāca |
ācārya eva kṣamatāṃ śāntiratra vidhīyatām |
abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato duryodhano droṇaṃ kṣamayāmāsa bhārata |
saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā || 13 ||
[Analyze grammar]

droṇa uvāca |
yadeva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo'bravīt |
tenaivāhaṃ prasanno vai paramatra vidhīyatām || 14 ||
[Analyze grammar]

yathā duryodhane'yatte nāgaḥ spṛśati sainikān |
sāhasādyadi vā mohāttathā nītirvidhīyatām || 15 ||
[Analyze grammar]

vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ |
dhanaṃ vālabhamāno'tra nādya naḥ kṣantumarhati || 16 ||
[Analyze grammar]

yathā nāyaṃ samāyujyāddhārtarāṣṭrānkathaṃcana |
yathā ca na parājayyāttathā nītirvidhīyatām || 17 ||
[Analyze grammar]

uktaṃ duryodhanenāpi purastādvākyamīdṛśam |
tadanusmṛtya gāṅgeya yathāvadvaktumarhasi || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: