Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kṛpa uvāca |
sadaiva tava rādheya yuddhe krūratarā matiḥ |
nārthānāṃ prakṛtiṃ vettha nānubandhamavekṣase || 1 ||
[Analyze grammar]

nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ |
teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ || 2 ||
[Analyze grammar]

deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet |
hīnakālaṃ tadeveha phalavanna bhavatyuta |
deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate || 3 ||
[Analyze grammar]

ānukūlyena kāryāṇāmantaraṃ saṃvidhīyatām |
bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ || 4 ||
[Analyze grammar]

paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ |
ekaḥ kurūnabhyarakṣadekaścāgnimatarpayat || 5 ||
[Analyze grammar]

ekaśca pañca varṣāṇi brahmacaryamadhārayat |
ekaḥ subhadrāmāropya dvairathe kṛṣṇamāhvayat |
asminneva vane kṛṣṇo hṛtāṃ kṛṣṇāmavājayat || 6 ||
[Analyze grammar]

ekaśca pañca varṣāṇi śakrādastrāṇyaśikṣata |
ekaḥ sāṃyaminīṃ jitvā kurūṇāmakarodyaśaḥ || 7 ||
[Analyze grammar]

eko gandharvarājānaṃ citrasenamariṃdamaḥ |
vijigye tarasā saṃkhye senāṃ cāsya sudurjayām || 8 ||
[Analyze grammar]

tathā nivātakavacāḥ kālakhañjāśca dānavāḥ |
daivatairapyavadhyāste ekena yudhi pātitāḥ || 9 ||
[Analyze grammar]

ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā |
ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ || 10 ||
[Analyze grammar]

indro'pi hi na pārthena saṃyuge yoddhumarhati |
yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam || 11 ||
[Analyze grammar]

āśīviṣasya kruddhasya pāṇimudyamya dakṣiṇam |
avimṛśya pradeśinyā daṃṣṭrāmādātumicchasi || 12 ||
[Analyze grammar]

atha vā kuñjaraṃ mattameka eva caranvane |
anaṅkuśaṃ samāruhya nagaraṃ gantumicchasi || 13 ||
[Analyze grammar]

samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam |
ghṛtāktaścīravāsāstvaṃ madhyenottartumicchasi || 14 ||
[Analyze grammar]

ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām |
samudraṃ pratareddorbhyāṃ tatra kiṃ nāma pauruṣam || 15 ||
[Analyze grammar]

akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ |
tādṛśaṃ karṇa yaḥ pārthaṃ yoddhumicchetsa durmatiḥ || 16 ||
[Analyze grammar]

asmābhireṣa nikṛto varṣāṇīha trayodaśa |
siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati || 17 ||
[Analyze grammar]

ekānte pārthamāsīnaṃ kūpe'gnimiva saṃvṛtam |
ajñānādabhyavaskandya prāptāḥ smo bhayamuttamam || 18 ||
[Analyze grammar]

saha yudhyāmahe pārthamāgataṃ yuddhadurmadam |
sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ || 19 ||
[Analyze grammar]

droṇo duryodhano bhīṣmo bhavāndrauṇistathā vayam |
sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ || 20 ||
[Analyze grammar]

vayaṃ vyavasitaṃ pārthaṃ vajrapāṇimivodyatam |
ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ || 21 ||
[Analyze grammar]

vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ |
yudhyāmahe'rjunaṃ saṃkhye dānavā vāsavaṃ yathā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: