Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

karṇa uvāca |
sarvānāyuṣmato bhītānsaṃtrastāniva lakṣaye |
ayuddhamanasaścaiva sarvāṃścaivānavasthitān || 1 ||
[Analyze grammar]

yadyeṣa rājā matsyānāṃ yadi bībhatsurāgataḥ |
ahamāvārayiṣyāmi veleva makarālayam || 2 ||
[Analyze grammar]

mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām |
nāvṛttirgacchatāmasti sarpāṇāmiva sarpatām || 3 ||
[Analyze grammar]

rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā |
chādayantu śarāḥ pārthaṃ śalabhā iva pādapam || 4 ||
[Analyze grammar]

śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham |
śrūyatāṃ talayoḥ śabdo bheryorāhatayoriva || 5 ||
[Analyze grammar]

samāhito hi bībhatsurvarṣāṇyaṣṭau ca pañca ca |
jātasnehaśca yuddhasya mayi saṃprahariṣyati || 6 ||
[Analyze grammar]

pātrībhūtaśca kaunteyo brāhmaṇo guṇavāniva |
śaraughānpratigṛhṇātu mayā muktānsahasraśaḥ || 7 ||
[Analyze grammar]

eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ |
ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit || 8 ||
[Analyze grammar]

itaścetaśca nirmuktaiḥ kāñcanairgārdhravājitaiḥ |
dṛśyatāmadya vai vyoma khadyotairiva saṃvṛtam || 9 ||
[Analyze grammar]

adyāhamṛṇamakṣayyaṃ purā vācā pratiśrutam |
dhārtarāṣṭrasya dāsyāmi nihatya samare'rjunam || 10 ||
[Analyze grammar]

antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām |
śalabhānāmivākāśe pracāraḥ saṃpradṛśyatām || 11 ||
[Analyze grammar]

indrāśanisamasparśaṃ mahendrasamatejasam |
ardayiṣyāmyahaṃ pārthamulkābhiriva kuñjaram || 12 ||
[Analyze grammar]

tamagnimiva durdharṣamasiśaktiśarendhanam |
pāṇḍavāgnimahaṃ dīptaṃ pradahantamivāhitān || 13 ||
[Analyze grammar]

aśvavegapurovāto rathaughastanayitnumān |
śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam || 14 ||
[Analyze grammar]

matkārmukavinirmuktāḥ pārthamāśīviṣopamāḥ |
śarāḥ samabhisarpantu valmīkamiva pannagāḥ || 15 ||
[Analyze grammar]

jāmadagnyānmayā hyastraṃ yatprāptamṛṣisattamāt |
tadupāśritya vīryaṃ ca yudhyeyamapi vāsavam || 16 ||
[Analyze grammar]

dhvajāgre vānarastiṣṭhanbhallena nihato mayā |
adyaiva patatāṃ bhūmau vinadanbhairavānravān || 17 ||
[Analyze grammar]

śatrormayābhipannānāṃ bhūtānāṃ dhvajavāsinām |
diśaḥ pratiṣṭhamānānāmastu śabdo divaṃ gataḥ || 18 ||
[Analyze grammar]

adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam |
samūlamuddhariṣyāmi bībhatsuṃ pātayanrathāt || 19 ||
[Analyze grammar]

hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam |
niḥśvasantaṃ yathā nāgamadya paśyantu kauravāḥ || 20 ||
[Analyze grammar]

kāmaṃ gacchantu kuravo dhanamādāya kevalam |
ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: