Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha duryodhano rājā samare bhīṣmamabravīt |
droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham || 1 ||
[Analyze grammar]

ukto'yamartha ācāryo mayā karṇena cāsakṛt |
punareva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan || 2 ||
[Analyze grammar]

parājitairhi vastavyaṃ taiśca dvādaśa vatsarān |
vane janapade'jñātaireṣa eva paṇo hi naḥ || 3 ||
[Analyze grammar]

teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam |
ajñātavāsaṃ bībhatsurathāsmābhiḥ samāgataḥ || 4 ||
[Analyze grammar]

anivṛtte tu nirvāse yadi bībhatsurāgataḥ |
punardvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ || 5 ||
[Analyze grammar]

lobhādvā te na jānīyurasmānvā moha āviśat |
hīnātiriktameteṣāṃ bhīṣmo veditumarhati || 6 ||
[Analyze grammar]

arthānāṃ tu punardvaidhe nityaṃ bhavati saṃśayaḥ |
anyathā cintito hyarthaḥ punarbhavati cānyathā || 7 ||
[Analyze grammar]

uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām |
yadi bībhatsurāyātasteṣāṃ kaḥ syātparāṅmukhaḥ || 8 ||
[Analyze grammar]

trigartānāṃ vayaṃ hetormatsyānyoddhumihāgatāḥ |
matsyānāṃ viprakārāṃste bahūnasmānakīrtayan || 9 ||
[Analyze grammar]

teṣāṃ bhayābhipannānāṃ tadasmābhiḥ pratiśrutam |
prathamaṃ tairgrahītavyaṃ matsyānāṃ godhanaṃ mahat || 10 ||
[Analyze grammar]

saptamīmaparāhṇe vai tathā nastaiḥ samāhitam |
aṣṭamyāṃ punarasmābhirādityasyodayaṃ prati || 11 ||
[Analyze grammar]

te vā gāvo na paśyanti yadi va syuḥ parājitāḥ |
asmānvāpyatisaṃdhāya kuryurmatsyena saṃgatam || 12 ||
[Analyze grammar]

atha vā tānupāyāto matsyo jānapadaiḥ saha |
sarvayā senayā sārdhamasmānyoddhumupāgataḥ || 13 ||
[Analyze grammar]

teṣāmeva mahāvīryaḥ kaścideva puraḥsaraḥ |
asmāñjetumihāyāto matsyo vāpi svayaṃ bhavet || 14 ||
[Analyze grammar]

yadyeṣa rājā matsyānāṃ yadi bībhatsurāgataḥ |
sarvairyoddhavyamasmābhiriti naḥ samayaḥ kṛtaḥ || 15 ||
[Analyze grammar]

atha kasmātsthitā hyete ratheṣu rathasattamāḥ |
bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇireva ca || 16 ||
[Analyze grammar]

saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ |
nānyatra yuddhācchreyo'sti tathātmā praṇidhīyatām || 17 ||
[Analyze grammar]

ācchinne godhane'smākamapi devena vajriṇā |
yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet || 18 ||
[Analyze grammar]

śarairabhipraṇunnānāṃ bhagnānāṃ gahane vane |
ko hi jīvetpadātīnāṃ bhavedaśveṣu saṃśayaḥ |
ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītirvidhīyatām || 19 ||
[Analyze grammar]

jānāti hi mataṃ teṣāmatastrāsayatīva naḥ |
arjunenāsya saṃprītimadhikāmupalakṣaye || 20 ||
[Analyze grammar]

tathā hi dṛṣṭvā bībhatsumupāyāntaṃ praśaṃsati |
yathā senā na bhajyeta tathā nītirvidhīyatām || 21 ||
[Analyze grammar]

adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā |
yathā na vibhrametsenā tathā nītirvidhīyatām || 22 ||
[Analyze grammar]

aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavetpare |
sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ || 23 ||
[Analyze grammar]

sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ |
stanayitnośca nirghoṣaḥ śrūyate bahuśastathā || 24 ||
[Analyze grammar]

kimatra kāryaṃ pārthasya kathaṃ vā sa praśasyate |
anyatra kāmāddveṣādvā roṣādvāsmāsu kevalāt || 25 ||
[Analyze grammar]

ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ |
naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana || 26 ||
[Analyze grammar]

prāsādeṣu vicitreṣu goṣṭhīṣvāvasatheṣu ca |
kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ || 27 ||
[Analyze grammar]

bahūnyāścaryarūpāṇi kurvanto janasaṃsadi |
iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ || 28 ||
[Analyze grammar]

pareṣāṃ vivarajñāne manuṣyācariteṣu ca |
annasaṃskāradoṣeṣu paṇḍitāstatra śobhanāḥ || 29 ||
[Analyze grammar]

paṇḍitānpṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ |
vidhīyatāṃ tathā nītiryathā vadhyeta vai paraḥ || 30 ||
[Analyze grammar]

gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram |
ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: