Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ |
ata ūrdhvaṃ mahāvīryāḥ kimakurvanta vai dvija || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ te nyavasaṃstatra pracchannāḥ kurunandanāḥ |
ārādhayanto rājānaṃ yadakurvanta tacchṛṇu || 2 ||
[Analyze grammar]

yudhiṣṭhiraḥ sabhāstāraḥ sabhyānāmabhavatpriyaḥ |
tathaiva ca virāṭasya saputrasya viśāṃ pate || 3 ||
[Analyze grammar]

sa hyakṣahṛdayajñastānkrīḍayāmāsa pāṇḍavaḥ |
akṣavatyāṃ yathākāmaṃ sūtrabaddhāniva dvijān || 4 ||
[Analyze grammar]

ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ |
bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati || 5 ||
[Analyze grammar]

bhīmaseno'pi māṃsāni bhakṣyāṇi vividhāni ca |
atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire || 6 ||
[Analyze grammar]

vāsāṃsi parijīrṇāni labdhānyantaḥpure'rjunaḥ |
vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati || 7 ||
[Analyze grammar]

sahadevo'pi gopānāṃ veṣamāsthāya pāṇḍavaḥ |
dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati || 8 ||
[Analyze grammar]

nakulo'pi dhanaṃ labdhvā kṛte karmaṇi vājinām |
tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati || 9 ||
[Analyze grammar]

kṛṣṇāpi sarvānbhrātṝṃstānnirīkṣantī tapasvinī |
yathā punaravijñātā tathā carati bhāminī || 10 ||
[Analyze grammar]

evaṃ saṃpādayantaste tathānyonyaṃ mahārathāḥ |
prekṣamāṇāstadā kṛṣṇāmūṣuśchannā narādhipa || 11 ||
[Analyze grammar]

atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ |
āsītsamṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ || 12 ||
[Analyze grammar]

tatra mallāḥ samāpeturdigbhyo rājansahasraśaḥ |
mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ || 13 ||
[Analyze grammar]

vīryonnaddhā balodagrā rājñā samabhipūjitāḥ |
siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ |
asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau || 14 ||
[Analyze grammar]

teṣāmeko mahānāsītsarvamallānsamāhvayat |
āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana || 15 ||
[Analyze grammar]

yadā sarve vimanasaste mallā hatacetasaḥ |
atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ || 16 ||
[Analyze grammar]

codyamānastato bhīmo duḥkhenaivākaronmatim |
na hi śaknoti vivṛte pratyākhyātuṃ narādhipam || 17 ||
[Analyze grammar]

tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran |
praviveśa mahāraṅgaṃ virāṭamabhiharṣayan || 18 ||
[Analyze grammar]

babandha kakṣyāṃ kaunteyastatastaṃ harṣayañjanam |
tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat || 19 ||
[Analyze grammar]

tāvubhau sumahotsāhāvubhau tīvraparākramau |
mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau || 20 ||
[Analyze grammar]

cakarṣa dorbhyāmutpāṭya bhīmo mallamamitrahā |
vinadantamabhikrośañśārdūla iva vāraṇam || 21 ||
[Analyze grammar]

tamudyamya mahābāhurbhrāmayāmāsa vīryavān |
tato mallāśca matsyāśca vismayaṃ cakrire param || 22 ||
[Analyze grammar]

bhrāmayitvā śataguṇaṃ gatasattvamacetanam |
pratyapiṃṣanmahābāhurmallaṃ bhuvi vṛkodaraḥ || 23 ||
[Analyze grammar]

tasminvinihate malle jīmūte lokaviśrute |
virāṭaḥ paramaṃ harṣamagacchadbāndhavaiḥ saha || 24 ||
[Analyze grammar]

saṃharṣātpradadau vittaṃ bahu rājā mahāmanāḥ |
ballavāya mahāraṅge yathā vaiśravaṇastathā || 25 ||
[Analyze grammar]

evaṃ sa subahūnmallānpuruṣāṃśca mahābalān |
vinighnanmatsyarājasya prītimāvahaduttamām || 26 ||
[Analyze grammar]

yadāsya tulyaḥ puruṣo na kaścittatra vidyate |
tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat || 27 ||
[Analyze grammar]

punarantaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ |
yodhyate sma virāṭena siṃhairmattairmahābalaiḥ || 28 ||
[Analyze grammar]

bībhatsurapi gītena sunṛttena ca pāṇḍavaḥ |
virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ || 29 ||
[Analyze grammar]

aśvairvinītairjavanaistatra tatra samāgataiḥ |
toṣayāmāsa nakulo rājānaṃ rājasattama || 30 ||
[Analyze grammar]

tasmai pradeyaṃ prāyacchatprīto rājā dhanaṃ bahu |
vinītānvṛṣabhāndṛṣṭvā sahadevasya cābhibho || 31 ||
[Analyze grammar]

evaṃ te nyavasaṃstatra pracchannāḥ puruṣarṣabhāḥ |
karmāṇi tasya kurvāṇā virāṭanṛpatestadā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: