Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vasamāneṣu pārtheṣu matsyasya nagare tadā |
mahāratheṣu channeṣu māsā daśa samatyayuḥ || 1 ||
[Analyze grammar]

yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate |
avasatparicārārhā suduḥkhaṃ janamejaya || 2 ||
[Analyze grammar]

tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane |
senāpatirvirāṭasya dadarśa jalajānanām || 3 ||
[Analyze grammar]

tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatāmiva |
kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ || 4 ||
[Analyze grammar]

sa tu kāmāgnisaṃtaptaḥ sudeṣṇāmabhigamya vai |
prahasanniva senānīridaṃ vacanamabravīt || 5 ||
[Analyze grammar]

neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā |
rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī || 6 ||
[Analyze grammar]

kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā |
cittaṃ hi nirmathya karoti māṃ vaśe na cānyadatrauṣadhamadya me matam || 7 ||
[Analyze grammar]

aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti māmiyam |
ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana || 8 ||
[Analyze grammar]

prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam |
manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatāmiyaṃ mama || 9 ||
[Analyze grammar]

tataḥ sudeṣṇāmanumantrya kīcakastataḥ samabhyetya narādhipātmajām |
uvāca kṛṣṇāmabhisāntvayaṃstadā mṛgendrakanyāmiva jambuko vane || 10 ||
[Analyze grammar]

idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalamadya bhāmini |
adhāryamāṇā sragivottamā yathā na śobhase sundari śobhanā satī || 11 ||
[Analyze grammar]

tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini |
ahaṃ ca te sundari dāsavatsthitaḥ sadā bhaviṣye vaśago varānane || 12 ||
[Analyze grammar]

draupadyuvāca |
aprārthanīyāmiha māṃ sūtaputrābhimanyase |
vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām || 13 ||
[Analyze grammar]

paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam |
dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya || 14 ||
[Analyze grammar]

paradāre na te buddhirjātu kāryā kathaṃcana |
vivarjanaṃ hyakāryāṇāmetatsatpuruṣavratam || 15 ||
[Analyze grammar]

mithyābhigṛdhno hi naraḥ pāpātmā mohamāsthitaḥ |
ayaśaḥ prāpnuyādghoraṃ sumahatprāpnuyādbhayam || 16 ||
[Analyze grammar]

mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam |
durlabhāmabhimanvāno māṃ vīrairabhirakṣitām || 17 ||
[Analyze grammar]

na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama |
te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ || 18 ||
[Analyze grammar]

aśakyarūpaiḥ puruṣairadhvānaṃ gantumicchasi |
yathā niścetano bālaḥ kūlasthaḥ kūlamuttaram |
tartumicchati mandātmā tathā tvaṃ kartumicchasi || 19 ||
[Analyze grammar]

antarmahīṃ vā yadi vordhvamutpateḥ samudrapāraṃ yadi vā pradhāvasi |
tathāpi teṣāṃ na vimokṣamarhasi pramāthino devasutā hi me varāḥ || 20 ||
[Analyze grammar]

tvaṃ kālarātrīmiva kaścidāturaḥ kiṃ māṃ dṛḍhaṃ prārthayase'dya kīcaka |
kiṃ māturaṅke śayito yathā śiśuścandraṃ jighṛkṣuriva manyase hi mām || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: