Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athāparo'dṛśyata pāṇḍavaḥ prabhurvirāṭarājñasturagānsamīkṣataḥ |
tamāpatantaṃ dadṛśe pṛthagjano vimuktamabhrādiva sūryamaṇḍalam || 1 ||
[Analyze grammar]

sa vai hayānaikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ |
tato'bravīttānanugānamitrahā kuto'yamāyāti naro'maraprabhaḥ || 2 ||
[Analyze grammar]

ayaṃ hayānvīkṣati māmakāndṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ |
praveśyatāmeṣa samīpamāśu me vibhāti vīro hi yathāmarastathā || 3 ||
[Analyze grammar]

abhyetya rājānamamitrahābravījjayo'stu te pārthiva bhadramastu ca |
hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham || 4 ||
[Analyze grammar]

virāṭa uvāca |
dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvamarhasi |
kuto'si kasyāsi kathaṃ tvamāgataḥ prabrūhi śilpaṃ tava vidyate ca yat || 5 ||
[Analyze grammar]

nakula uvāca |
pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ |
tenāhamaśveṣu purā prakṛtaḥ śatrukarśana || 6 ||
[Analyze grammar]

aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ |
duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam || 7 ||
[Analyze grammar]

na kātaraṃ syānmama jātu vāhanaṃ na me'sti duṣṭā vaḍavā kuto hayāḥ |
janastu māmāha sa cāpi pāṇḍavo yudhiṣṭhiro granthikameva nāmataḥ || 8 ||
[Analyze grammar]

virāṭa uvāca |
yadasti kiṃcinmama vājivāhanaṃ tadastu sarvaṃ tvadadhīnamadya vai |
ye cāpi kecinmama vājiyojakāstvadāśrayāḥ sārathayaśca santu me || 9 ||
[Analyze grammar]

idaṃ taveṣṭaṃ yadi vai suropama bravīhi yatte prasamīkṣitaṃ vasu |
na te'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama || 10 ||
[Analyze grammar]

yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam |
kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ |
na cainamanye'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantamantarā || 12 ||
[Analyze grammar]

evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhiramoghadarśanāḥ |
ajñātacaryāṃ vyacaransamāhitāḥ samudranemīpatayo'tiduḥkhitāḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: