Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato diśaḥ saṃpravihṛtya pārthā mṛgānvarāhānmahiṣāṃśca hatvā |
dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthakcarantaḥ sahitā babhūvuḥ || 1 ||
[Analyze grammar]

tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tadvihagopaghuṣṭam |
bhrātṝṃśca tānabhyavadadyudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām || 2 ||
[Analyze grammar]

ādityadīptāṃ diśamabhyupetya mṛgadvijāḥ krūramime vadanti |
āyāsamugraṃ prativedayanto mahāhavaṃ śatrubhirvāvamānam || 3 ||
[Analyze grammar]

kṣipraṃ nivartadhvamalaṃ mṛgairno mano hi me dūyati dahyate ca |
buddhiṃ samācchādya ca me samanyuruddhūyate prāṇapatiḥ śarīre || 4 ||
[Analyze grammar]

saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakamāttalakṣmi |
evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍairyathā pītarasaśca kumbhaḥ || 5 ||
[Analyze grammar]

te saindhavairatyanilaughavegairmahājavairvājibhiruhyamānāḥ |
yuktairbṛhadbhiḥ surathairnṛvīrāstadāśramāyābhimukhā babhūvuḥ || 6 ||
[Analyze grammar]

teṣāṃ tu gomāyuranalpaghoṣo nivartatāṃ vāmamupetya pārśvam |
pravyāharattaṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca || 7 ||
[Analyze grammar]

yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmamupetya pārśvam |
suvyaktamasmānavamanya pāpaiḥ kṛto'bhimardaḥ kurubhiḥ prasahya || 8 ||
[Analyze grammar]

ityeva te tadvanamāviśanto mahatyaraṇye mṛgayāṃ caritvā |
bālāmapaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ || 9 ||
[Analyze grammar]

tāmindrasenastvarito'bhisṛtya rathādavaplutya tato'bhyadhāvat |
provāca caināṃ vacanaṃ narendra dhātreyikāmārtatarastadānīm || 10 ||
[Analyze grammar]

kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam |
kaccinna pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī |
anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām || 11 ||
[Analyze grammar]

yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram |
tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ || 12 ||
[Analyze grammar]

ko hīdṛśānāmarimardanānāṃ kleśakṣamāṇāmaparājitānām |
prāṇaiḥ samāmiṣṭatamāṃ jihīrṣedanuttamaṃ ratnamiva pramūḍhaḥ |
na budhyate nāthavatīmihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām || 13 ||
[Analyze grammar]

kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ |
mā tvaṃ śucastāṃ prati bhīru viddhi yathādya kṛṣṇā punareṣyatīti |
nihatya sarvāndviṣataḥ samagrānpārthāḥ sameṣyantyatha yājñasenyā || 14 ||
[Analyze grammar]

athābravīccārumukhaṃ pramṛjya dhātreyikā sārathimindrasenam |
jayadrathenāpahṛtā pramathya pañcendrakalpānparibhūya kṛṣṇā || 15 ||
[Analyze grammar]

tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ |
āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī || 16 ||
[Analyze grammar]

saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni |
gṛhṇīta cāpāni mahādhanāni śarāṃśca śīghraṃ padavīṃ vrajadhvam || 17 ||
[Analyze grammar]

purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā |
dadāti kasmaicidanarhate tanuṃ varājyapūrṇāmiva bhasmani srucam || 18 ||
[Analyze grammar]

purā tuṣāgnāviva hūyate haviḥ purā śmaśāne sragivāpavidhyate |
purā ca somo'dhvarago'valihyate śunā yathā viprajane pramohite |
mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate || 19 ||
[Analyze grammar]

mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam |
spṛśyācchubhaṃ kaścidakṛtyakārī śvā vai puroḍāśamivopayuṅkṣīt |
etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipramihātyagādvai || 20 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhadre tūṣṇīmāssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ |
rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etāvaduktvā prayayurhi śīghraṃ tānyeva vartmānyanuvartamānāḥ |
muhurmuhurvyālavaducchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ || 22 ||
[Analyze grammar]

tato'paśyaṃstasya sainyasya reṇumuddhūtaṃ vai vājikhurapraṇunnam |
padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmamabhidraveti || 23 ||
[Analyze grammar]

te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavānetviti rājaputrāḥ |
śyenā yathaivāmiṣasaṃprayuktā javena tatsainyamathābhyadhāvan || 24 ||
[Analyze grammar]

teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇādyājñasenyāḥ |
krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca || 25 ||
[Analyze grammar]

pracukruśuścāpyatha sindhurājaṃ vṛkodaraścaiva dhanaṃjayaśca |
yamau ca rājā ca mahādhanurdharāstato diśaḥ saṃmumuhuḥ pareṣām || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 253

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: