Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā |
mukhena visphūrya suvīrarāṣṭrapaṃ tato'bravīttaṃ drupadātmajā punaḥ || 1 ||
[Analyze grammar]

yaśasvinastīkṣṇaviṣānmahārathānadhikṣipanmūḍha na lajjase katham |
mahendrakalpānniratānsvakarmasu sthitānsamūheṣvapi yakṣarakṣasām || 2 ||
[Analyze grammar]

na kiṃcidīḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā |
tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra || 3 ||
[Analyze grammar]

ahaṃ tu manye tava nāsti kaścidetādṛśe kṣatriyasaṃniveśe |
yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta || 4 ||
[Analyze grammar]

nāgaṃ prabhinnaṃ girikūṭakalpamupatyakāṃ haimavatīṃ carantam |
daṇḍīva yūthādapasedhase tvaṃ yo jetumāśaṃsasi dharmarājam || 5 ||
[Analyze grammar]

bālyātprasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi |
padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam || 6 ||
[Analyze grammar]

mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu |
prasuptamugraṃ prapadena haṃsi yaḥ kruddhamāsetsyasi jiṣṇumugram || 7 ||
[Analyze grammar]

kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe |
yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam || 8 ||
[Analyze grammar]

yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye''tmanaḥ |
tathaiva māṃ taiḥ parirakṣyamāṇāmādāsyase karkaṭakīva garbham || 9 ||
[Analyze grammar]

jayadratha uvāca |
jānāmi kṛṣṇe viditaṃ mamaitadyathāvidhāste naradevaputrāḥ |
na tvevametena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya || 10 ||
[Analyze grammar]

vayaṃ punaḥ saptadaśeṣu kṛṣṇe kuleṣu sarve'navameṣu jātāḥ |
ṣaḍbhyo guṇebhyo'bhyadhikā vihīnānmanyāmahe draupadi pāṇḍuputrān || 11 ||
[Analyze grammar]

sā kṣipramātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ |
āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam || 12 ||
[Analyze grammar]

draupadyuvāca |
mahābalā kiṃ tviha durbaleva sauvīrarājasya matāhamasmi |
yāhaṃ pramāthādiha saṃpratītā sauvīrarājaṃ kṛpaṇaṃ vadeyam || 13 ||
[Analyze grammar]

yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau |
indro'pi tāṃ nāpaharetkathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto'nyaḥ || 14 ||
[Analyze grammar]

yadā kirīṭī paravīraghātī nighnanrathastho dviṣatāṃ manāṃsi |
madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahannagnirivoṣṇageṣu || 15 ||
[Analyze grammar]

janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve |
ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ || 16 ||
[Analyze grammar]

maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktāstvativegavantaḥ |
hastaṃ samāhatya dhanaṃjayasya bhīmāḥ śabdaṃ ghorataraṃ nadanti || 17 ||
[Analyze grammar]

gāṇḍīvamuktāṃśca mahāśaraughānpataṃgasaṃghāniva śīghravegān |
saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhurudvamaṃśca |
yadā śarānarpayitā tavorasi tadā manaste kimivābhaviṣyat || 18 ||
[Analyze grammar]

gadāhastaṃ bhīmamabhidravantaṃ mādrīputrau saṃpatantau diśaśca |
amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpamupaiṣyase'dhama || 19 ||
[Analyze grammar]

yathā cāhaṃ nāticare kathaṃcitpatīnmahārhānmanasāpi jātu |
tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam || 20 ||
[Analyze grammar]

na saṃbhramaṃ gantumahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā |
samāgatāhaṃ hi kurupravīraiḥ punarvanaṃ kāmyakamāgatā ca || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sā tānanuprekṣya viśālanetrā jighṛkṣamāṇānavabhartsayantī |
provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā || 22 ||
[Analyze grammar]

jagrāha tāmuttaravastradeśe jayadrathastaṃ samavākṣipatsā |
tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ || 23 ||
[Analyze grammar]

pragṛhyamāṇā tu mahājavena muhurviniḥśvasya ca rājaputrī |
sā kṛṣyamāṇā rathamāruroha dhaumyasya pādāvabhivādya kṛṣṇā || 24 ||
[Analyze grammar]

dhaumya uvāca |
neyaṃ śakyā tvayā netumavijitya mahārathān |
dharmaṃ kṣatrasya paurāṇamavekṣasva jayadratha || 25 ||
[Analyze grammar]

kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvamasaṃśayam |
āsādya pāṇḍavānvīrāndharmarājapurogamān || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm |
anvagacchattadā dhaumyaḥ padātigaṇamadhyagaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 252

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: