Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato ghorataraḥ śabdo vane samabhavattadā |
bhīmasenārjunau dṛṣṭvā kṣatriyāṇāmamarṣiṇām || 1 ||
[Analyze grammar]

teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām |
jayadratho yājñasenīmuvāca rathe sthitāṃ bhānumatīṃ hataujāḥ || 2 ||
[Analyze grammar]

āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayastavaite |
sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham || 3 ||
[Analyze grammar]

draupadyuvāca |
kiṃ te jñātairmūḍha mahādhanurdharairanāyuṣyaṃ karma kṛtvātighoram |
ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścidihāsti yuddhe || 4 ||
[Analyze grammar]

ākhyātavyaṃ tveva sarvaṃ mumūrṣormayā tubhyaṃ pṛṣṭayā dharma eṣaḥ |
na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam || 5 ||
[Analyze grammar]

yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau |
etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto'nuyānti || 6 ||
[Analyze grammar]

ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇastanurāyatākṣaḥ |
etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me || 7 ||
[Analyze grammar]

apyeṣa śatroḥ śaraṇāgatasya dadyātprāṇāndharmacārī nṛvīraḥ |
paraihyenaṃ mūḍha javena bhūtaye tvamātmanaḥ prāñjalirnyastaśastraḥ || 8 ||
[Analyze grammar]

athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālamiva pravṛddham |
saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patirmamaiṣaḥ || 9 ||
[Analyze grammar]

ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūramudāvahanti |
etasya karmāṇyatimānuṣāṇi bhīmeti śabdo'sya gataḥ pṛthivyām || 10 ||
[Analyze grammar]

nāsyāparāddhāḥ śeṣamihāpnuvanti nāpyasya vairaṃ vismarate kadācit |
vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva || 11 ||
[Analyze grammar]

mṛdurvadānyo dhṛtimānyaśasvī jitendriyo vṛddhasevī nṛvīraḥ |
bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patirmamaiṣaḥ || 12 ||
[Analyze grammar]

yo vai na kāmānna bhayānna lobhāttyajeddharmaṃ na nṛśaṃsaṃ ca kuryāt |
sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī || 13 ||
[Analyze grammar]

yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī |
yasyottamaṃ rūpamāhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve || 14 ||
[Analyze grammar]

prāṇairgarīyāṃsamanuvrataṃ vai sa eṣa vīro nakulaḥ patirme |
yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmānsahadevo'dvitīyaḥ || 15 ||
[Analyze grammar]

yasyādya karma drakṣyase mūḍhasattva śatakratorvā daityasenāsu saṃkhye |
śūraḥ kṛtāstro matimānmanīṣī priyaṃkaro dharmasutasya rājñaḥ || 16 ||
[Analyze grammar]

ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaśca |
buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ || 17 ||
[Analyze grammar]

sa eṣa śūro nityamamarṣaṇaśca dhīmānprājñaḥ sahadevaḥ patirme |
tyajetprāṇānpraviśeddhavyavāhaṃ na tvevaiṣa vyāhareddharmabāhyam |
sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇairiṣṭatamo nṛvīraḥ || 18 ||
[Analyze grammar]

viśīryantīṃ nāvamivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe |
senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ || 19 ||
[Analyze grammar]

ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohādavamanya pravṛttaḥ |
yadyetaistvaṃ mucyase'riṣṭadehaḥ punarjanma prāpsyase jīva eva || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ pārthāḥ pañca pañcendrakalpāstyaktvā trastānprāñjalīṃstānpadātīn |
rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 254

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: