Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ |
kimakārṣurvane tasmiṃstanmamākhyātumarhasi || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ |
svapnānte darśayāmāsurbāṣpakaṇṭhā yudhiṣṭhiram || 2 ||
[Analyze grammar]

tānabravītsa rājendro vepamānānkṛtāñjalīn |
brūta yadvaktukāmāḥ stha ke bhavantaḥ kimiṣyate || 3 ||
[Analyze grammar]

evamuktāḥ pāṇḍavena kaunteyena yaśasvinā |
pratyabruvanmṛgāstatra hataśeṣā yudhiṣṭhiram || 4 ||
[Analyze grammar]

vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata |
notsīdema mahārāja kriyatāṃ vāsaparyayaḥ || 5 ||
[Analyze grammar]

bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ |
kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām || 6 ||
[Analyze grammar]

bījabhūtā vayaṃ kecidavaśiṣṭā mahāmate |
vivardhemahi rājendra prasādātte yudhiṣṭhira || 7 ||
[Analyze grammar]

tānvepamānānvitrastānbījamātrāvaśeṣitān |
mṛgāndṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ || 8 ||
[Analyze grammar]

tāṃstathetyabravīdrājā sarvabhūtahite rataḥ |
tathyaṃ bhavanto bruvate kariṣyāmi ca tattathā || 9 ||
[Analyze grammar]

ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ |
abravītsahitānbhrātṝndayāpanno mṛgānprati || 10 ||
[Analyze grammar]

ukto rātrau mṛgairasmi svapnānte hataśeṣitaiḥ |
tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatāmiti || 11 ||
[Analyze grammar]

te satyamāhuḥ kartavyā dayāsmābhirvanaukasām |
sāṣṭamāsaṃ hi no varṣaṃ yadenānupayuñjmahe || 12 ||
[Analyze grammar]

punarbahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam |
marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati |
tatremā vasatīḥ śiṣṭā viharanto ramemahi || 13 ||
[Analyze grammar]

tataste pāṇḍavāḥ śīghraṃ prayayurdharmakovidāḥ |
brāhmaṇaiḥ sahitā rājanye ca tatra sahoṣitāḥ |
indrasenādibhiścaiva preṣyairanugatāstadā || 14 ||
[Analyze grammar]

te yātvānusṛtairmārgaiḥ svannaiḥ śucijalānvitaiḥ |
dadṛśuḥ kāmyakaṃ puṇyamāśramaṃ tāpasāyutam || 15 ||
[Analyze grammar]

viviśuste sma kauravyā vṛtā viprarṣabhaistadā |
tadvanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 244

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: