Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām |
varṣāṇyekādaśātīyuḥ kṛcchreṇa bharatarṣabha || 1 ||
[Analyze grammar]

phalamūlāśanāste hi sukhārhā duḥkhamuttamam |
prāptakālamanudhyāntaḥ sehuruttamapūruṣāḥ || 2 ||
[Analyze grammar]

yudhiṣṭhirastu rājarṣirātmakarmāparādhajam |
cintayansa mahābāhurbhrātṝṇāṃ duḥkhamuttamam || 3 ||
[Analyze grammar]

na suṣvāpa sukhaṃ rājā hṛdi śalyairivārpitaiḥ |
daurātmyamanupaśyaṃstatkāle dyūtodbhavasya hi || 4 ||
[Analyze grammar]

saṃsmaranparuṣā vācaḥ sūtaputrasya pāṇḍavaḥ |
niḥśvāsaparamo dīno bibhratkopaviṣaṃ mahat || 5 ||
[Analyze grammar]

arjuno yamajau cobhau draupadī ca yaśasvinī |
sa ca bhīmo mahātejāḥ sarveṣāmuttamo balī |
yudhiṣṭhiramudīkṣantaḥ sehurduḥkhamanuttamam || 6 ||
[Analyze grammar]

avaśiṣṭamalpakālaṃ manvānāḥ puruṣarṣabhāḥ |
vapuranyadivākārṣurutsāhāmarṣaceṣṭitaiḥ || 7 ||
[Analyze grammar]

kasyacittvatha kālasya vyāsaḥ satyavatīsutaḥ |
ājagāma mahāyogī pāṇḍavānavalokakaḥ || 8 ||
[Analyze grammar]

tamāgatamabhiprekṣya kuntīputro yudhiṣṭhiraḥ |
pratyudgamya mahātmānaṃ pratyagṛhṇādyathāvidhi || 9 ||
[Analyze grammar]

tamāsīnamupāsīnaḥ śuśrūṣurniyatendriyaḥ |
toṣayanpraṇipātena vyāsaṃ pāṇḍavanandanaḥ || 10 ||
[Analyze grammar]

tānavekṣya kṛśānpautrānvane vanyena jīvataḥ |
maharṣiranukampārthamabravīdbāṣpagadgadam || 11 ||
[Analyze grammar]

yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara |
nātaptatapasaḥ putra prāpnuvanti mahatsukham || 12 ||
[Analyze grammar]

sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate |
nātyantamasukhaṃ kaścitprāpnoti puruṣarṣabha || 13 ||
[Analyze grammar]

prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā |
udayāstamayajño hi na śocati na hṛṣyati || 14 ||
[Analyze grammar]

sukhamāpatitaṃ sevedduḥkhamāpatitaṃ sahet |
kālaprāptamupāsīta sasyānāmiva karṣakaḥ || 15 ||
[Analyze grammar]

tapaso hi paraṃ nāsti tapasā vindate mahat |
nāsādhyaṃ tapasaḥ kiṃciditi budhyasva bhārata || 16 ||
[Analyze grammar]

satyamārjavamakrodhaḥ saṃvibhāgo damaḥ śamaḥ |
anasūyāvihiṃsā ca śaucamindriyasaṃyamaḥ |
sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām || 17 ||
[Analyze grammar]

adharmarucayo mūḍhāstiryaggatiparāyaṇāḥ |
kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ || 18 ||
[Analyze grammar]

iha yatkriyate karma tatparatropabhujyate |
tasmāccharīraṃ yuñjīta tapasā niyamena ca || 19 ||
[Analyze grammar]

yathāśakti prayacchecca saṃpūjyābhipraṇamya ca |
kāle pātre ca hṛṣṭātmā rājanvigatamatsaraḥ || 20 ||
[Analyze grammar]

satyavādī labhetāyuranāyāsamathārjavī |
akrodhano'nasūyaśca nirvṛtiṃ labhate parām || 21 ||
[Analyze grammar]

dāntaḥ śamaparaḥ śaśvatparikleśaṃ na vindati |
na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam || 22 ||
[Analyze grammar]

saṃvibhaktā ca dātā ca bhogavānsukhavānnaraḥ |
bhavatyahiṃsakaścaiva paramārogyamaśnute || 23 ||
[Analyze grammar]

mānyānmānayitā janma kule mahati vindati |
vyasanairna tu saṃyogaṃ prāpnoti vijitendriyaḥ || 24 ||
[Analyze grammar]

śubhānuśayabuddhirhi saṃyuktaḥ kāladharmaṇā |
prādurbhavati tadyogātkalyāṇamatireva saḥ || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhagavandānadharmāṇāṃ tapaso vā mahāmune |
kiṃ svidbahuguṇaṃ pretya kiṃ vā duṣkaramucyate || 26 ||
[Analyze grammar]

vyāsa uvāca |
dānānna duṣkarataraṃ pṛthivyāmasti kiṃcana |
arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate || 27 ||
[Analyze grammar]

parityajya priyānprāṇāndhanārthaṃ hi mahāhavam |
praviśanti narā vīrāḥ samudramaṭavīṃ tathā || 28 ||
[Analyze grammar]

kṛṣigorakṣyamityeke pratipadyanti mānavāḥ |
puruṣāḥ preṣyatāmeke nirgacchanti dhanārthinaḥ || 29 ||
[Analyze grammar]

tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ |
na duṣkarataraṃ dānāttasmāddānaṃ mataṃ mama || 30 ||
[Analyze grammar]

viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam |
pātre deśe ca kāle ca sādhubhyaḥ pratipādayet || 31 ||
[Analyze grammar]

anyāyasamupāttena dānadharmo dhanena yaḥ |
kriyate na sa kartāraṃ trāyate mahato bhayāt || 32 ||
[Analyze grammar]

pātre dānaṃ svalpamapi kāle dattaṃ yudhiṣṭhira |
manasā suviśuddhena pretyānantaphalaṃ smṛtam || 33 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
vrīhidroṇaparityāgādyatphalaṃ prāpa mudgalaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 245

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: