Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
praviśantaṃ mahārāja sūtāstuṣṭuvuracyutam |
janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam || 1 ||
[Analyze grammar]

lājaiścandanacūrṇaiścāpyavakīrya janāstadā |
ūcurdiṣṭyā nṛpāvighnātsamāpto'yaṃ kratustava || 2 ||
[Analyze grammar]

apare tvabruvaṃstatra vātikāstaṃ mahīpatim |
yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ |
naiva tasya kratoreṣa kalāmarhati ṣoḍaśīm || 3 ||
[Analyze grammar]

evaṃ tatrābruvankecidvātikāstaṃ nareśvaram |
suhṛdastvabruvaṃstatra ati sarvānayaṃ kratuḥ || 4 ||
[Analyze grammar]

yayātirnahuṣaścāpi māndhātā bharatastathā |
kratumenaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ || 5 ||
[Analyze grammar]

etā vācaḥ śubhāḥ śṛṇvansuhṛdāṃ bharatarṣabha |
praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ || 6 ||
[Analyze grammar]

abhivādya tataḥ pādau mātāpitrorviśāṃ pate |
bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ || 7 ||
[Analyze grammar]

abhivāditaḥ kanīyobhirbhrātṛbhirbhrātṛvatsalaḥ |
niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ || 8 ||
[Analyze grammar]

tamutthāya mahārāja sūtaputro'bravīdvacaḥ |
diṣṭyā te bharataśreṣṭha samāpto'yaṃ mahākratuḥ || 9 ||
[Analyze grammar]

hateṣu yudhi pārtheṣu rājasūye tathā tvayā |
āhṛte'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ || 10 ||
[Analyze grammar]

tamabravīnmahārājo dhārtarāṣṭro mahāyaśāḥ |
satyametattvayā vīra pāṇḍaveṣu durātmasu || 11 ||
[Analyze grammar]

nihateṣu naraśreṣṭha prāpte cāpi mahākratau |
rājasūye punarvīra tvaṃ māṃ saṃvardhayiṣyasi || 12 ||
[Analyze grammar]

evamuktvā mahāprājñaḥ karṇamāśliṣya bhārata |
rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ || 13 ||
[Analyze grammar]

so'bravītsuhṛdaścāpi pārśvasthānnṛpasattamaḥ |
kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam |
nihatya pāṇḍavānsarvānāhariṣyāmi kauravāḥ || 14 ||
[Analyze grammar]

tamabravīttadā karṇaḥ śṛṇu me rājakuñjara |
pādau na dhāvaye tāvadyāvanna nihato'rjunaḥ || 15 ||
[Analyze grammar]

athotkruṣṭaṃ maheṣvāsairdhārtarāṣṭrairmahārathaiḥ |
pratijñāte phalgunasya vadhe karṇena saṃyuge |
vijitāṃścāpyamanyanta pāṇḍavāndhṛtarāṣṭrajāḥ || 16 ||
[Analyze grammar]

duryodhano'pi rājendra visṛjya narapuṃgavān |
praviveśa gṛhaṃ śrīmānyathā caitrarathaṃ prabhuḥ |
te'pi sarve maheṣvāsā jagmurveśmāni bhārata || 17 ||
[Analyze grammar]

pāṇḍavāśca maheṣvāsā dūtavākyapracoditāḥ |
cintayantastamevārthaṃ nālabhanta sukhaṃ kvacit || 18 ||
[Analyze grammar]

bhūyaśca cārai rājendra pravṛttirupapāditā |
pratijñā sūtaputrasya vijayasya vadhaṃ prati || 19 ||
[Analyze grammar]

etacchrutvā dharmasutaḥ samudvigno narādhipa |
abhedyakavacaṃ matvā karṇamadbhutavikramam |
anusmaraṃśca saṃkleśānna śāntimupayāti saḥ || 20 ||
[Analyze grammar]

tasya cintāparītasya buddhirjajñe mahātmanaḥ |
bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam || 21 ||
[Analyze grammar]

dhārtarāṣṭro'pi nṛpatiḥ praśaśāsa vasuṃdharām |
bhrātṛbhiḥ sahito vīrairbhīṣmadroṇakṛpaistathā || 22 ||
[Analyze grammar]

saṃgamya sūtaputreṇa karṇenāhavaśobhinā |
duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ |
pūjayāmāsa viprendrānkratubhirbhūridakṣiṇaiḥ || 23 ||
[Analyze grammar]

bhrātṝṇāṃ ca priyaṃ rājansa cakāra paraṃtapaḥ |
niścitya manasā vīro dattabhuktaphalaṃ dhanam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 243

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: