Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
citrasenaṃ samāgamya prahasannarjunastadā |
idaṃ vacanamaklībamabravītparavīrahā || 1 ||
[Analyze grammar]

bhrātṝnarhasi no vīra moktuṃ gandharvasattama |
anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu || 2 ||
[Analyze grammar]

evamuktastu gandharvaḥ pāṇḍavena mahātmanā |
uvāca yatkarṇa vayaṃ mantrayanto vinirgatāḥ |
draṣṭāraḥ sma sukhāddhīnānsadārānpāṇḍavāniti || 3 ||
[Analyze grammar]

tasminnuccāryamāṇe tu gandharveṇa vacasyatha |
bhūmervivaramanvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ || 4 ||
[Analyze grammar]

yudhiṣṭhiramathāgamya gandharvāḥ saha pāṇḍavaiḥ |
asmaddurmantritaṃ tasmai baddhāṃścāsmānnyavedayan || 5 ||
[Analyze grammar]

strīsamakṣamahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ |
yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkhamataḥ param || 6 ||
[Analyze grammar]

ye me nirākṛtā nityaṃ ripuryeṣāmahaṃ sadā |
tairmokṣito'haṃ durbuddhirdattaṃ tairjīvitaṃ ca me || 7 ||
[Analyze grammar]

prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasminmahāraṇe |
śreyastadbhavitā mahyamevaṃbhūtaṃ na jīvitam || 8 ||
[Analyze grammar]

bhavedyaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt |
prāptāśca lokāḥ puṇyāḥ syurmahendrasadane'kṣayāḥ || 9 ||
[Analyze grammar]

yattvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ |
iha prāyamupāsiṣye yūyaṃ vrajata vai gṛhān |
bhrātaraścaiva me sarve prayāntvadya puraṃ prati || 10 ||
[Analyze grammar]

karṇaprabhṛtayaścaiva suhṛdo bāndhavāśca ye |
duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati || 11 ||
[Analyze grammar]

na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ |
śatrumānāpaho bhūtvā suhṛdāṃ mānakṛttathā || 12 ||
[Analyze grammar]

sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ |
vāraṇāhvayamāsādya kiṃ vakṣyāmi janādhipam || 13 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpo drauṇirviduraḥ saṃjayastathā |
bāhlīkaḥ somadattaśca ye cānye vṛddhasaṃmatāḥ || 14 ||
[Analyze grammar]

brāhmaṇāḥ śreṇimukhyāśca tathodāsīnavṛttayaḥ |
kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tānaham || 15 ||
[Analyze grammar]

ripūṇāṃ śirasi sthitvā tathā vikramya corasi |
ātmadoṣātparibhraṣṭaḥ kathaṃ vakṣyāmi tānaham || 16 ||
[Analyze grammar]

durvinītāḥ śriyaṃ prāpya vidyāmaiśvaryameva ca |
tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ || 17 ||
[Analyze grammar]

aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam |
svayaṃ durbuddhinā mohādyena prāpto'smi saṃśayam || 18 ||
[Analyze grammar]

tasmātprāyamupāsiṣye na hi śakṣyāmi jīvitum |
cetayāno hi ko jīvetkṛcchrācchatrubhiruddhṛtaḥ || 19 ||
[Analyze grammar]

śatrubhiścāvahasito mānī pauruṣavarjitaḥ |
pāṇḍavairvikramāḍhyaiśca sāvamānamavekṣitaḥ || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ cintāparigato duḥśāsanamathābravīt |
duḥśāsana nibodhedaṃ vacanaṃ mama bhārata || 21 ||
[Analyze grammar]

pratīccha tvaṃ mayā dattamabhiṣekaṃ nṛpo bhava |
praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām || 22 ||
[Analyze grammar]

bhrātṝnpālaya visrabdhaṃ maruto vṛtrahā yathā |
bāndhavāstvopajīvantu devā iva śatakratum || 23 ||
[Analyze grammar]

brāhmaṇeṣu sadā vṛttiṃ kurvīthāścāpramādataḥ |
bandhūnāṃ suhṛdāṃ caiva bhavethāstvaṃ gatiḥ sadā || 24 ||
[Analyze grammar]

jñātīṃścāpyanupaśyethā viṣṇurdevagaṇāniva |
guravaḥ pālanīyāste gaccha pālaya medinīm || 25 ||
[Analyze grammar]

nandayansuhṛdaḥ sarvāñśātravāṃścāvabhartsayan |
kaṇṭhe cainaṃ pariṣvajya gamyatāmityuvāca ha || 26 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dīno duḥśāsano'bravīt |
aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca |
sagadgadamidaṃ vākyaṃ bhrātaraṃ jyeṣṭhamātmanaḥ || 27 ||
[Analyze grammar]

prasīdetyapatadbhūmau dūyamānena cetasā |
duḥkhitaḥ pādayostasya netrajaṃ jalamutsṛjan || 28 ||
[Analyze grammar]

uktavāṃśca naravyāghro naitadevaṃ bhaviṣyati |
vidīryetsanagā bhūmirdyauścāpi śakalībhavet |
ravirātmaprabhāṃ jahyātsomaḥ śītāṃśutāṃ tyajet || 29 ||
[Analyze grammar]

vāyuḥ śaighryamatho jahyāddhimavāṃśca parivrajet |
śuṣyettoyaṃ samudreṣu vahnirapyuṣṇatāṃ tyajet || 30 ||
[Analyze grammar]

na cāhaṃ tvadṛte rājanpraśāseyaṃ vasuṃdharām |
punaḥ punaḥ prasīdeti vākyaṃ cedamuvāca ha |
tvameva naḥ kule rājā bhaviṣyasi śataṃ samāḥ || 31 ||
[Analyze grammar]

evamuktvā sa rājendra sasvanaṃ praruroda ha |
pādau saṃgṛhya mānārhau bhrāturjyeṣṭhasya bhārata || 32 ||
[Analyze grammar]

tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau |
abhigamya vyathāviṣṭaḥ karṇastau pratyabhāṣata || 33 ||
[Analyze grammar]

viṣīdathaḥ kiṃ kauravyau bāliśyātprākṛtāviva |
na śokaḥ śocamānasya vinivarteta kasyacit || 34 ||
[Analyze grammar]

yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati |
sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ |
dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ || 35 ||
[Analyze grammar]

kartavyaṃ hi kṛtaṃ rājanpāṇḍavaistava mokṣaṇam |
nityameva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ |
pālyamānāstvayā te hi nivasanti gatajvarāḥ || 36 ||
[Analyze grammar]

nārhasyevaṃgate manyuṃ kartuṃ prākṛtavadyathā |
viṣaṇṇāstava sodaryāstvayi prāyaṃ samāsthite |
uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān || 37 ||
[Analyze grammar]

rājannadyāvagacchāmi taveha laghusattvatām |
kimatra citraṃ yadvīra mokṣitaḥ pāṇḍavairasi |
sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana || 38 ||
[Analyze grammar]

senājīvaiśca kauravya tathā viṣayavāsibhiḥ |
ajñātairyadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam || 39 ||
[Analyze grammar]

prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm |
nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ || 40 ||
[Analyze grammar]

senājīvāśca ye rājñāṃ viṣaye santi mānavāḥ |
taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham || 41 ||
[Analyze grammar]

yadyevaṃ pāṇḍavai rājanbhavadviṣayavāsibhiḥ |
yadṛcchayā mokṣito'dya tatra kā paridevanā || 42 ||
[Analyze grammar]

na caitatsādhu yadrājanpāṇḍavāstvāṃ nṛpottama |
svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ || 43 ||
[Analyze grammar]

śūrāśca balavantaśca saṃyugeṣvapalāyinaḥ |
bhavataste sabhāyāṃ vai preṣyatāṃ pūrvamāgatāḥ || 44 ||
[Analyze grammar]

pāṇḍaveyāni ratnāni tvamadyāpyupabhuñjase |
sattvasthānpāṇḍavānpaśya na te prāyamupāviśan |
uttiṣṭha rājanbhadraṃ te na cintāṃ kartumarhasi || 45 ||
[Analyze grammar]

avaśyameva nṛpate rājño viṣayavāsibhiḥ |
priyāṇyācaritavyāni tatra kā paridevanā || 46 ||
[Analyze grammar]

madvākyametadrājendra yadyevaṃ na kariṣyasi |
sthāsyāmīha bhavatpādau śuśrūṣannarimardana || 47 ||
[Analyze grammar]

notsahe jīvitumahaṃ tvadvihīno nararṣabha |
prāyopaviṣṭastu nṛpa rājñāṃ hāsyo bhaviṣyasi || 48 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu karṇena rājā duryodhanastadā |
naivotthātuṃ manaścakre svargāya kṛtaniścayaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 238

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: