Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
ajānataste rādheya nābhyasūyāmyahaṃ vacaḥ |
jānāsi tvaṃ jitāñśatrūngandharvāṃstejasā mayā || 1 ||
[Analyze grammar]

āyodhitāstu gandharvāḥ suciraṃ sodarairmama |
mayā saha mahābāho kṛtaścobhayataḥ kṣayaḥ || 2 ||
[Analyze grammar]

māyādhikāstvayudhyanta yadā śūrā viyadgatāḥ |
tadā no nasamaṃ yuddhamabhavatsaha khecaraiḥ || 3 ||
[Analyze grammar]

parājayaṃ ca prāptāḥ sma raṇe bandhanameva ca |
sabhṛtyāmātyaputrāśca sadāradhanavāhanāḥ |
uccairākāśamārgeṇa hriyāmastaiḥ suduḥkhitāḥ || 4 ||
[Analyze grammar]

atha naḥ sainikāḥ kecidamātyāśca mahārathān |
upagamyābruvandīnāḥ pāṇḍavāñśaraṇapradān || 5 ||
[Analyze grammar]

eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ |
sāmātyadāro hriyate gandharvairdivamāsthitaiḥ || 6 ||
[Analyze grammar]

taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam |
parāmarśo mā bhaviṣyatkurudāreṣu sarvaśaḥ || 7 ||
[Analyze grammar]

evamukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutastadā |
prasādya sodarānsarvānājñāpayata mokṣaṇe || 8 ||
[Analyze grammar]

athāgamya tamuddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ |
sāntvapūrvamayācanta śaktāḥ santo mahārathāḥ || 9 ||
[Analyze grammar]

yadā cāsmānna mumucurgandharvāḥ sāntvitā api |
tato'rjunaśca bhīmaśca yamajau ca balotkaṭau |
mumucuḥ śaravarṣāṇi gandharvānpratyanekaśaḥ || 10 ||
[Analyze grammar]

atha sarve raṇaṃ muktvā prayātāḥ khacarā divam |
asmānevābhikarṣanto dīnānmuditamānasāḥ || 11 ||
[Analyze grammar]

tataḥ samantātpaśyāmi śarajālena veṣṭitam |
amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam || 12 ||
[Analyze grammar]

samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ |
dhanaṃjayasakhātmānaṃ darśayāmāsa vai tadā || 13 ||
[Analyze grammar]

citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ |
kuśalaṃ paripapraccha taiḥ pṛṣṭaścāpyanāmayam || 14 ||
[Analyze grammar]

te sametya tathānyonyaṃ saṃnāhānvipramucya ca |
ekībhūtāstato vīrā gandharvāḥ saha pāṇḍavaiḥ |
apūjayetāmanyonyaṃ citrasenadhanaṃjayau || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 237

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: