Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dhṛtarāṣṭrasya tadvākyaṃ niśamya sahasaubalaḥ |
duryodhanamidaṃ kāle karṇo vacanamabravīt || 1 ||
[Analyze grammar]

pravrājya pāṇḍavānvīrānsvena vīryeṇa bhārata |
bhuṅkṣvemāṃ pṛthivīmeko divaṃ śambarahā yathā || 2 ||
[Analyze grammar]

prācyāśca dākṣiṇātyāśca pratīcyodīcyavāsinaḥ |
kṛtāḥ karapradāḥ sarve rājānaste narādhipa || 3 ||
[Analyze grammar]

yā hi sā dīpyamāneva pāṇḍavānbhajate purā |
sādya lakṣmīstvayā rājannavāptā bhrātṛbhiḥ saha || 4 ||
[Analyze grammar]

indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire |
apaśyāma śriyaṃ rājannaciraṃ śokakarśitāḥ || 5 ||
[Analyze grammar]

sā tu buddhibaleneyaṃ rājñastasmādyudhiṣṭhirāt |
tvayākṣiptā mahābāho dīpyamāneva dṛśyate || 6 ||
[Analyze grammar]

tathaiva tava rājendra rājānaḥ paravīrahan |
śāsane'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ || 7 ||
[Analyze grammar]

tavādya pṛthivī rājannikhilā sāgarāmbarā |
saparvatavanā devī sagrāmanagarākarā |
nānāvanoddeśavatī pattanairupaśobhitā || 8 ||
[Analyze grammar]

vandyamāno dvijai rājanpūjyamānaśca rājabhiḥ |
pauruṣāddivi deveṣu bhrājase raśmivāniva || 9 ||
[Analyze grammar]

rudrairiva yamo rājā marudbhiriva vāsavaḥ |
kurubhistvaṃ vṛto rājanbhāsi nakṣatrarāḍiva || 10 ||
[Analyze grammar]

ye sma te nādriyante''jñā nodvijante kadā ca na |
paśyāmastāñśriyā hīnānpāṇḍavānvanavāsinaḥ || 11 ||
[Analyze grammar]

śrūyante hi mahārāja saro dvaitavanaṃ prati |
vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇairvanavāsibhiḥ || 12 ||
[Analyze grammar]

sa prayāhi mahārāja śriyā paramayā yutaḥ |
pratapanpāṇḍuputrāṃstvaṃ raśmivāniva tejasā || 13 ||
[Analyze grammar]

sthito rājye cyutānrājyācchriyā hīnāñśriyā vṛtaḥ |
asamṛddhānsamṛddhārthaḥ paśya pāṇḍusutānnṛpa || 14 ||
[Analyze grammar]

mahābhijanasaṃpannaṃ bhadre mahati saṃsthitam |
pāṇḍavāstvābhivīkṣantāṃ yayātimiva nāhuṣam || 15 ||
[Analyze grammar]

yāṃ śriyaṃ suhṛdaścaiva durhṛdaśca viśāṃ pate |
paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta || 16 ||
[Analyze grammar]

samastho viṣamasthānhi durhṛdo yo'bhivīkṣate |
jagatīsthānivādristhaḥ kiṃ tataḥ paramaṃ sukham || 17 ||
[Analyze grammar]

na putradhanalābhena na rājyenāpi vindati |
prītiṃ nṛpatiśārdūla yāmamitrāghadarśanāt || 18 ||
[Analyze grammar]

kiṃ nu tasya sukhaṃ na syādāśrame yo dhanaṃjayam |
abhivīkṣeta siddhārtho valkalājinavāsasam || 19 ||
[Analyze grammar]

suvāsaso hi te bhāryā valkalājinavāsasam |
paśyantvasukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ |
vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā || 20 ||
[Analyze grammar]

na tathā hi sabhāmadhye tasyā bhavitumarhati |
vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ || 21 ||
[Analyze grammar]

evamuktvā tu rājānaṃ karṇaḥ śakuninā saha |
tūṣṇīṃ babhūvaturubhau vākyānte janamejaya || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 226

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: