Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
karṇasya vacanaṃ śrutvā rājā duryodhanastadā |
hṛṣṭo bhūtvā punardīna idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

bravīṣi yadidaṃ karṇa sarvaṃ me manasi sthitam |
na tvabhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ || 2 ||
[Analyze grammar]

paridevati tānvīrāndhṛtarāṣṭro mahīpatiḥ |
manyate'bhyadhikāṃścāpi tapoyogena pāṇḍavān || 3 ||
[Analyze grammar]

atha vāpyanubudhyeta nṛpo'smākaṃ cikīrṣitam |
evamapyāyatiṃ rakṣannābhyanujñātumarhati || 4 ||
[Analyze grammar]

na hi dvaitavane kiṃcidvidyate'nyatprayojanam |
utsādanamṛte teṣāṃ vanasthānāṃ mama dviṣām || 5 ||
[Analyze grammar]

jānāsi hi yathā kṣattā dyūtakāla upasthite |
abravīdyacca māṃ tvāṃ ca saubalaṃ ca vacastadā || 6 ||
[Analyze grammar]

tāni pūrvāṇi vākyāni yaccānyatparidevitam |
vicintya nādhigacchāmi gamanāyetarāya vā || 7 ||
[Analyze grammar]

mamāpi hi mahānharṣo yadahaṃ bhīmaphalgunau |
kliṣṭāvaraṇye paśyeyaṃ kṛṣṇayā sahitāviti || 8 ||
[Analyze grammar]

na tathā prāpnuyāṃ prītimavāpya vasudhāmapi |
dṛṣṭvā yathā pāṇḍusutānvalkalājinavāsasaḥ || 9 ||
[Analyze grammar]

kiṃ nu syādadhikaṃ tasmādyadahaṃ drupadātmajām |
draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane || 10 ||
[Analyze grammar]

yadi māṃ dharmarājaśca bhīmasenaśca pāṇḍavaḥ |
yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet || 11 ||
[Analyze grammar]

upāyaṃ na tu paśyāmi yena gacchema tadvanam |
yathā cābhyanujānīyādgacchantaṃ māṃ mahīpatiḥ || 12 ||
[Analyze grammar]

sa saubalena sahitastathā duḥśāsanena ca |
upāyaṃ paśya nipuṇaṃ yena gacchema tadvanam || 13 ||
[Analyze grammar]

ahamapyadya niścitya gamanāyetarāya vā |
kālyameva gamiṣyāmi samīpaṃ pārthivasya ha || 14 ||
[Analyze grammar]

mayi tatropaviṣṭe tu bhīṣme ca kurusattame |
upāyo yo bhaveddṛṣṭastaṃ brūyāḥ sahasaubalaḥ || 15 ||
[Analyze grammar]

tato bhīṣmasya rājñaśca niśamya gamanaṃ prati |
vyavasāyaṃ kariṣye'hamanunīya pitāmaham || 16 ||
[Analyze grammar]

tathetyuktvā tu te sarve jagmurāvasathānprati |
vyuṣitāyāṃ rajanyāṃ tu karṇo rājānamabhyayāt || 17 ||
[Analyze grammar]

tato duryodhanaṃ karṇaḥ prahasannidamabravīt |
upāyaḥ paridṛṣṭo'yaṃ taṃ nibodha janeśvara || 18 ||
[Analyze grammar]

ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa |
ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ || 19 ||
[Analyze grammar]

ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate |
evaṃ ca tvāṃ pitā rājansamanujñātumarhati || 20 ||
[Analyze grammar]

tathā kathayamānau tau ghoṣayātrāviniścayam |
gāndhārarājaḥ śakuniḥ pratyuvāca hasanniva || 21 ||
[Analyze grammar]

upāyo'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ |
anujñāsyati no rājā codayiṣyati cāpyuta || 22 ||
[Analyze grammar]

ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa |
ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ || 23 ||
[Analyze grammar]

tataḥ prahasitāḥ sarve te'nyonyasya talāndaduḥ |
tadeva ca viniścitya dadṛśuḥ kurusattamam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 227

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: