Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ |
sarastadāsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kimakurvanta pārthāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sarastadāsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām |
vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃśca tadā viceruḥ || 2 ||
[Analyze grammar]

tathā vane tānvasataḥ pravīrānsvādhyāyavantaśca tapodhanāśca |
abhyāyayurvedavidaḥ purāṇāstānpūjayāmāsuratho narāgryāḥ || 3 ||
[Analyze grammar]

tataḥ kadācitkuśalaḥ kathāsu vipro'bhyagacchadbhuvi kauraveyān |
sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpamabhyagacchat || 4 ||
[Analyze grammar]

athopaviṣṭaḥ pratisatkṛtaśca vṛddhena rājñā kurusattamena |
pracoditaḥ sankathayāṃ babhūva dharmānilendraprabhavānyamau ca || 5 ||
[Analyze grammar]

kṛśāṃśca vātātapakarśitāṅgānduḥkhasya cograsya mukhe prapannān |
tāṃ cāpyanāthāmiva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām || 6 ||
[Analyze grammar]

tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ |
vane sthitānpārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān || 7 ||
[Analyze grammar]

provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān |
vācaṃ kathaṃcitsthiratāmupetya tatsarvamātmaprabhavaṃ vicintya || 8 ||
[Analyze grammar]

kathaṃ nu satyaḥ śucirāryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ |
ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī || 9 ||
[Analyze grammar]

prabodhyate māgadhasūtapūgairnityaṃ stuvadbhiḥ svayamindrakalpaḥ |
patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnamiḍātalasthaḥ || 10 ||
[Analyze grammar]

kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ |
śete pṛthivyāmatathocitāṅgaḥ kṛṣṇāsamakṣaṃ vasudhātalasthaḥ || 11 ||
[Analyze grammar]

tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ |
vidūyamānairiva sarvagātrairdhruvaṃ na śete vasatīramarṣāt || 12 ||
[Analyze grammar]

yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca bhīmaṃ ca dṛṣṭvā sukhaviprayuktān |
viniḥśvasansarpa ivogratejā dhruvaṃ na śete vasatīramarṣāt || 13 ||
[Analyze grammar]

tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva |
prajāgarasthau dhruvamapraśāntau dharmeṇa satyena ca vāryamāṇau || 14 ||
[Analyze grammar]

samīraṇenāpi samo balena samīraṇasyaiva suto balīyān |
sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam || 15 ||
[Analyze grammar]

sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ |
satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe'nyaiḥ || 16 ||
[Analyze grammar]

ajātaśatrau tu jite nikṛtyā duḥśāsano yatparuṣāṇyavocat |
tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnirivendhanāni || 17 ||
[Analyze grammar]

na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaścāpyanuvartate tam |
araṇyavāsena vivardhate tu bhīmasya kopo'gnirivānilena || 18 ||
[Analyze grammar]

sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ |
viniḥśvasatyuṣṇamatīva ghoraṃ dahannivemānmama putrapautrān || 19 ||
[Analyze grammar]

gāṇḍīvadhanvā ca vṛkodaraśca saṃrambhiṇāvantakakālakalpau |
na śeṣayetāṃ yudhi śatrusenāṃ śarānkirantāvaśaniprakāśān || 20 ||
[Analyze grammar]

duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaścāpi sumandacetāḥ |
madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca || 21 ||
[Analyze grammar]

śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā |
sa tena yujyatyavaśaḥ phalena mokṣaḥ kathaṃ syātpuruṣasya tasmāt || 22 ||
[Analyze grammar]

kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam |
na syātphalaṃ tasya kutaḥ prasiddhiranyatra daivāditi cintayāmi || 23 ||
[Analyze grammar]

kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena |
mayā ca duṣputravaśānugena yathā kurūṇāmayamantakālaḥ || 24 ||
[Analyze grammar]

dhruvaṃ pravāsyatyasamīrito'pi dhruvaṃ prajāsyatyuta garbhiṇī yā |
dhruvaṃ dinādau rajanīpraṇāśastathā kṣapādau ca dinapraṇāśaḥ || 25 ||
[Analyze grammar]

kriyeta kasmānna pare ca kuryurvittaṃ na dadyuḥ puruṣāḥ kathaṃcit |
prāpyārthakālaṃ ca bhavedanarthaḥ kathaṃ nu tatsyāditi tatkutaḥ syāt || 26 ||
[Analyze grammar]

kathaṃ na bhidyeta na ca sraveta na ca prasicyediti rakṣitavyam |
arakṣyamāṇaḥ śatadhā viśīryeddhruvaṃ na nāśo'sti kṛtasya loke || 27 ||
[Analyze grammar]

gato hyaraṇyādapi śakralokaṃ dhanaṃjayaḥ paśyata vīryamasya |
astrāṇi divyāni caturvidhāni jñātvā punarlokamimaṃ prapannaḥ || 28 ||
[Analyze grammar]

svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punarāgantumicchet |
anyatra kālopahatānanekānsamīkṣamāṇastu kurūnmumūrṣūn || 29 ||
[Analyze grammar]

dhanurgrāhaścārjunaḥ savyasācī dhanuśca tadgāṇḍivaṃ lokasāram |
astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu || 30 ||
[Analyze grammar]

niśamya tadvacanaṃ pārthivasya duryodhano rahite saubalaśca |
abodhayatkarṇamupetya sarvaṃ sa cāpyahṛṣṭo'bhavadalpacetāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 225

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: