Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
tasminkṛtāstre rathināṃ pradhāne pratyāgate bhavanādvṛtrahantuḥ |
ataḥ paraṃ kimakurvanta pārthāḥ sametya śūreṇa dhanaṃjayena || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ |
tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ || 2 ||
[Analyze grammar]

veśmāni tānyapratimāni paśyankrīḍāśca nānādrumasaṃnikarṣāḥ |
cacāra dhanvī bahudhā narendraḥ so'streṣu yattaḥ satataṃ kirīṭī || 3 ||
[Analyze grammar]

avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ |
na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām || 4 ||
[Analyze grammar]

sametya pārthena yathaikarātramūṣuḥ samāstatra tadā catasraḥ |
pūrvāśca ṣaṭtā daśa pāṇḍavānāṃ śivā babhūvurvasatāṃ vaneṣu || 5 ||
[Analyze grammar]

tato'bravīdvāyusutastarasvī jiṣṇuśca rājānamupopaviśya |
yamau ca vīrau surarājakalpāvekāntamāsthāya hitaṃ priyaṃ ca || 6 ||
[Analyze grammar]

tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇāstvadanu priyaṃ ca |
tato'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum || 7 ||
[Analyze grammar]

ekādaśaṃ varṣamidaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ |
taṃ vañcayitvādhamabuddhiśīlamajñātavāsaṃ sukhamāpnuyāmaḥ || 8 ||
[Analyze grammar]

tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaranvanāni |
samīpavāsena vilobhitāste jñāsyanti nāsmānapakṛṣṭadeśān || 9 ||
[Analyze grammar]

saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukhamuddharema |
niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya || 10 ||
[Analyze grammar]

suyodhanāyānucarairvṛtāya tato mahīmāhara dharmarāja |
svargopamaṃ śailamimaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ || 11 ||
[Analyze grammar]

kīrtiśca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu |
tatprāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahatprāptamatha kriyāśca || 12 ||
[Analyze grammar]

idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt |
kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca || 13 ||
[Analyze grammar]

tejastavograṃ na saheta rājansametya sākṣādapi vajrapāṇiḥ |
na hi vyathāṃ jātu kariṣyatastau sametya devairapi dharmarāja || 14 ||
[Analyze grammar]

tvadarthasiddhyarthamabhipravṛttau suparṇaketuśca śineśca naptā |
yathaiva kṛṣṇo'pratimo balena tathaiva rājansa śinipravīraḥ || 15 ||
[Analyze grammar]

tavārthasiddhyarthamabhipravṛttau yathaiva kṛṣṇaḥ saha yādavaistaiḥ |
tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge |
tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parānsametya || 16 ||
[Analyze grammar]

tatastadājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ |
pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthaviduttamaujaḥ || 17 ||
[Analyze grammar]

āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ |
yathāgataṃ mārgamavekṣamāṇaḥ punargiriṃ caiva nirīkṣamāṇaḥ || 18 ||
[Analyze grammar]

samāptakarmā sahitaḥ suhṛdbhirjitvā sapatnānpratilabhya rājyam |
śailendra bhūyastapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra || 19 ||
[Analyze grammar]

vṛtaḥ sa sarvairanujairdvijaiśca tenaiva mārgeṇa patiḥ kurūṇām |
uvāha cainānsagaṇāṃstathaiva ghaṭotkacaḥ parvatanirjhareṣu || 20 ||
[Analyze grammar]

tānprasthitānprītimanā maharṣiḥ piteva putrānanuśiṣya sarvān |
sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam || 21 ||
[Analyze grammar]

tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni |
mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayurnarāgryāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 173

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: