Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ |
utthāyāvaśyakāryāṇi kṛtavānbhratṛbhiḥ saha || 1 ||
[Analyze grammar]

tataḥ saṃcodayāmāsa so'rjunaṃ bhrātṛnandanam |
darśayāstrāṇi kaunteya yairjitā dānavāstvayā || 2 ||
[Analyze grammar]

tato dhanaṃjayo rājandevairdattāni pāṇḍavaḥ |
astrāṇi tāni divyāni darśayāmāsa bhārata || 3 ||
[Analyze grammar]

yathānyāyaṃ mahātejāḥ śaucaṃ paramamāsthitaḥ |
girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam |
pārthivaṃ rathamāsthāya śobhamāno dhanaṃjayaḥ || 4 ||
[Analyze grammar]

tataḥ sudaṃśitastena kavacena suvarcasā |
dhanurādāya gāṇḍīvaṃ devadattaṃ ca vārijam || 5 ||
[Analyze grammar]

śośubhyamānaḥ kaunteya ānupūrvyānmahābhujaḥ |
astrāṇi tāni divyāni darśanāyopacakrame || 6 ||
[Analyze grammar]

atha prayokṣyamāṇena divyānyastrāṇi tena vai |
samākrāntā mahī padbhyāṃ samakampata sadrumā || 7 ||
[Analyze grammar]

kṣubhitāḥ saritaścaiva tathaiva ca mahodadhiḥ |
śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ || 8 ||
[Analyze grammar]

na babhāse sahasrāṃśurna jajvāla ca pāvakaḥ |
na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana || 9 ||
[Analyze grammar]

antarbhūmigatā ye ca prāṇino janamejaya |
pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan || 10 ||
[Analyze grammar]

vepamānāḥ prāñjalayaste sarve pihitānanāḥ |
dahyamānāstadāstraistairyācanti sma dhanaṃjayam || 11 ||
[Analyze grammar]

tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ |
jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire || 12 ||
[Analyze grammar]

rājarṣayaśca pravarāstathaiva ca divaukasaḥ |
yakṣarākṣasagandharvāstathaiva ca patatriṇaḥ || 13 ||
[Analyze grammar]

tataḥ pitāmahaścaiva lokapālāśca sarvaśaḥ |
bhagavāṃśca mahādevaḥ sagaṇo'bhyāyayau tadā || 14 ||
[Analyze grammar]

tato vāyurmahārāja divyairmālyaiḥ sugandhibhiḥ |
abhitaḥ pāṇḍavāṃścitrairavacakre samantataḥ || 15 ||
[Analyze grammar]

jaguśca gāthā vividhā gandharvāḥ suracoditāḥ |
nanṛtuḥ saṃghaśaścaiva rājannapsarasāṃ gaṇāḥ || 16 ||
[Analyze grammar]

tasmiṃstu tumule kāle nāradaḥ suracoditaḥ |
āgamyāha vacaḥ pārthaṃ śravaṇīyamidaṃ nṛpa || 17 ||
[Analyze grammar]

arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata |
naitāni niradhiṣṭhāne prayujyante kadācana || 18 ||
[Analyze grammar]

adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana |
prayoge sumahāndoṣo hyastrāṇāṃ kurunandana || 19 ||
[Analyze grammar]

etāni rakṣyamāṇāni dhanaṃjaya yathāgamam |
balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ || 20 ||
[Analyze grammar]

arakṣyamāṇānyetāni trailokyasyāpi pāṇḍava |
bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit || 21 ||
[Analyze grammar]

ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge |
yojyamānāni pārthena dviṣatāmavamardane || 22 ||
[Analyze grammar]

nivāryātha tataḥ pārthaṃ sarve devā yathāgatam |
jagmuranye ca ye tatra samājagmurnararṣabha || 23 ||
[Analyze grammar]

teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ |
tasminneva vane hṛṣṭāsta ūṣuḥ saha kṛṣṇayā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 172

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: