Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
te śūrāstatadhanvānastūṇavantaḥ samārgaṇāḥ |
baddhagodhāṅgulitrāṇāḥ khaḍgavanto'mitaujasaḥ || 1 ||
[Analyze grammar]

parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām |
pāñcālīsahitā rājanprayayurgandhamādanam || 2 ||
[Analyze grammar]

sarāṃsi saritaścaiva parvatāṃśca vanāni ca |
vṛkṣāṃśca bahulacchāyāndadṛśurgirimūrdhani |
nityapuṣpaphalāndeśāndevarṣigaṇasevitān || 3 ||
[Analyze grammar]

ātmanyātmānamādhāya vīrā mūlaphalāśanāḥ |
ceruruccāvacākārāndeśānviṣamasaṃkaṭān |
paśyanto mṛgajātāni bahūni vividhāni ca || 4 ||
[Analyze grammar]

ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam |
viviśuste mahātmānaḥ kiṃnarācaritaṃ girim || 5 ||
[Analyze grammar]

praviśatsvatha vīreṣu parvataṃ gandhamādanam |
caṇḍavātaṃ mahadvarṣaṃ prādurāsīdviśāṃ pate || 6 ||
[Analyze grammar]

tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān |
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot || 7 ||
[Analyze grammar]

na sma prajñāyate kiṃcidāvṛte vyomni reṇunā |
na cāpi śekuste kartumanyonyasyābhibhāṣaṇam || 8 ||
[Analyze grammar]

na cāpaśyanta te'nyonyaṃ tamasā hatacakṣuṣaḥ |
ākṛṣyamāṇā vātena sāśmacūrṇena bhārata || 9 ||
[Analyze grammar]

drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam |
anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavanmahān || 10 ||
[Analyze grammar]

dyauḥ svitpatati kiṃ bhūmau dīryante parvatā nu kim |
iti te menire sarve pavanena vimohitāḥ || 11 ||
[Analyze grammar]

te yathānantarānvṛkṣānvalmīkānviṣamāṇi ca |
pāṇibhiḥ parimārganto bhītā vāyornililyire || 12 ||
[Analyze grammar]

tataḥ kārmukamudyamya bhīmaseno mahābalaḥ |
kṛṣṇāmādāya saṃgatyā tasthāvāśritya pādapam || 13 ||
[Analyze grammar]

dharmarājaśca dhaumyaśca nililyāte mahāvane |
agnihotrāṇyupādāya sahadevastu parvate || 14 ||
[Analyze grammar]

nakulo brāhmaṇāścānye lomaśaśca mahātapāḥ |
vṛkṣānāsādya saṃtrastāstatra tatra nililyire || 15 ||
[Analyze grammar]

mandībhūte ca pavane tasminrajasi śāmyati |
mahadbhiḥ pṛṣataistūrṇaṃ varṣamabhyājagāma ha || 16 ||
[Analyze grammar]

tato'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ |
prapeturaniśaṃ tatra śīghravātasamīritāḥ || 17 ||
[Analyze grammar]

tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ |
prādurāsansakaluṣāḥ phenavatyo viśāṃ pate || 18 ||
[Analyze grammar]

vahantyo vāri bahulaṃ phenoḍupapariplutam |
parisasrurmahāśabdāḥ prakarṣantyo mahīruhān || 19 ||
[Analyze grammar]

tasminnuparate varṣe vāte ca samatāṃ gate |
gate hyambhasi nimnāni prādurbhūte divākare || 20 ||
[Analyze grammar]

nirjagmuste śanaiḥ sarve samājagmuśca bhārata |
pratasthuśca punarvīrāḥ parvataṃ gandhamādanam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 143

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: