Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bhīmasena yamau cobhau pāñcāli ca nibodhata |
nāsti bhūtasya nāśo vai paśyatāsmānvanecarān || 1 ||
[Analyze grammar]

durbalāḥ kleśitāḥ smeti yadbravīthetaretaram |
aśakye'pi vrajāmeti dhanaṃjayadidṛkṣayā || 2 ||
[Analyze grammar]

tanme dahati gātrāṇi tūlarāśimivānalaḥ |
yacca vīraṃ na paśyāmi dhanaṃjayamupāntike || 3 ||
[Analyze grammar]

tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanamāsthitam |
yājñasenyāḥ parāmarśaḥ sa ca vīra dahatyuta || 4 ||
[Analyze grammar]

nakulātpūrvajaṃ pārthaṃ na paśyāmyamitaujasam |
ajeyamugradhanvānaṃ tena tapye vṛkodara || 5 ||
[Analyze grammar]

tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca |
carāmi saha yuṣmābhistasya darśanakāṅkṣayā || 6 ||
[Analyze grammar]

pañca varṣāṇyahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam |
yanna paśyāmi bībhatsuṃ tena tapye vṛkodara || 7 ||
[Analyze grammar]

taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam |
na paśyāmi mahābāhuṃ tena tapye vṛkodara || 8 ||
[Analyze grammar]

kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām |
na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara || 9 ||
[Analyze grammar]

carantamarisaṃgheṣu kālaṃ kruddhamivāntakam |
prabhinnamiva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam || 10 ||
[Analyze grammar]

yaḥ sa śakrādanavaro vīryeṇa draviṇena ca |
yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo'mitavikramaḥ || 11 ||
[Analyze grammar]

duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā |
ajeyamugradhanvānaṃ taṃ na paśyāmi phalgunam || 12 ||
[Analyze grammar]

satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo'pyaṇīyasā |
ṛjumārgaprapannasya śarmadātābhayasya ca || 13 ||
[Analyze grammar]

sa tu jihmapravṛttasya māyayābhijighāṃsataḥ |
api vajradharasyāpi bhavetkālaviṣopamaḥ || 14 ||
[Analyze grammar]

śatrorapi prapannasya so'nṛśaṃsaḥ pratāpavān |
dātābhayasya bībhatsuramitātmā mahābalaḥ || 15 ||
[Analyze grammar]

sarveṣāmāśrayo'smākaṃ raṇe'rīṇāṃ pramarditā |
āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ || 16 ||
[Analyze grammar]

ratnāni yasya vīryeṇa divyānyāsanpurā mama |
bahūni bahujātāni yāni prāptaḥ suyodhanaḥ || 17 ||
[Analyze grammar]

yasya bāhubalādvīra sabhā cāsītpurā mama |
sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava || 18 ||
[Analyze grammar]

vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi |
ajeyamajitaṃ yuddhe taṃ na paśyāmi phalgunam || 19 ||
[Analyze grammar]

saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam |
anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā || 20 ||
[Analyze grammar]

yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ |
jave vāyurmukhe somaḥ krodhe mṛtyuḥ sanātanaḥ || 21 ||
[Analyze grammar]

te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ |
pravekṣyāmo mahābāho parvataṃ gandhamādanam || 22 ||
[Analyze grammar]

viśālā badarī yatra naranārāyaṇāśramaḥ |
taṃ sadādhyuṣitaṃ yakṣairdrakṣyāmo girimuttamam || 23 ||
[Analyze grammar]

kuberanalinīṃ ramyāṃ rākṣasairabhirakṣitām |
padbhireva gamiṣyāmastapyamānā mahattapaḥ || 24 ||
[Analyze grammar]

nātaptatapasā śakyo deśo gantuṃ vṛkodara |
na nṛśaṃsena lubdhena nāpraśāntena bhārata || 25 ||
[Analyze grammar]

tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ |
sāyudhā baddhanistriṃśāḥ saha viprairmahāvrataiḥ || 26 ||
[Analyze grammar]

makṣikānmaśakāndaṃśānvyāghrānsiṃhānsarīsṛpān |
prāpnotyaniyataḥ pārtha niyatastānna paśyati || 27 ||
[Analyze grammar]

te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam |
pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 142

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: