Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
iha martyāstapastaptvā svargaṃ gacchanti bhārata |
martukāmā narā rājannihāyānti sahasraśaḥ || 1 ||
[Analyze grammar]

evamāśīḥ prayuktā hi dakṣeṇa yajatā purā |
iha ye vai mariṣyanti te vai svargajito narāḥ || 2 ||
[Analyze grammar]

eṣā sarasvatī puṇyā divyā coghavatī nadī |
etadvinaśanaṃ nāma sarasvatyā viśāṃ pate || 3 ||
[Analyze grammar]

dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣātsarasvatī |
praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ || 4 ||
[Analyze grammar]

eṣa vai camasodbhedo yatra dṛśyā sarasvatī |
yatraināmabhyavartanta divyāḥ puṇyāḥ samudragāḥ || 5 ||
[Analyze grammar]

etatsindhormahattīrthaṃ yatrāgastyamariṃdama |
lopāmudrā samāgamya bhartāramavṛṇīta vai || 6 ||
[Analyze grammar]

etatprabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute |
indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam || 7 ||
[Analyze grammar]

etadviṣṇupadaṃ nāma dṛśyate tīrthamuttamam |
eṣā ramyā vipāśā ca nadī paramapāvanī || 8 ||
[Analyze grammar]

atraiva putraśokena vasiṣṭho bhagavānṛṣiḥ |
baddhvātmānaṃ nipatito vipāśaḥ punarutthitaḥ || 9 ||
[Analyze grammar]

kāśmīramaṇḍalaṃ caitatsarvapuṇyamariṃdama |
maharṣibhiścādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha || 10 ||
[Analyze grammar]

atrottarāṇāṃ sarveṣāmṛṣīṇāṃ nāhuṣasya ca |
agneścātraiva saṃvādaḥ kāśyapasya ca bhārata || 11 ||
[Analyze grammar]

etaddvāraṃ mahārāja mānasasya prakāśate |
varṣamasya girermadhye rāmeṇa śrīmatā kṛtam || 12 ||
[Analyze grammar]

eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ |
nābhyavartata yaddvāraṃ videhānuttaraṃ ca yaḥ || 13 ||
[Analyze grammar]

eṣa ujjānako nāma yavakrīryatra śāntavān |
arundhatīsahāyaśca vasiṣṭho bhagavānṛṣiḥ || 14 ||
[Analyze grammar]

hradaśca kuśavāneṣa yatra padmaṃ kuśeśayam |
āśramaścaiva rukmiṇyā yatrāśāmyadakopanā || 15 ||
[Analyze grammar]

samādhīnāṃ samāsastu pāṇḍaveya śrutastvayā |
taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim || 16 ||
[Analyze grammar]

jalāṃ copajalāṃ caiva yamunāmabhito nadīm |
uśīnaro vai yatreṣṭvā vāsavādatyaricyata || 17 ||
[Analyze grammar]

tāṃ devasamitiṃ tasya vāsavaśca viśāṃ pate |
abhyagacchata rājānaṃ jñātumagniśca bhārata || 18 ||
[Analyze grammar]

jijñāsamānau varadau mahātmānamuśīnaram |
indraḥ śyenaḥ kapoto'gnirbhūtvā yajñe'bhijagmatuḥ || 19 ||
[Analyze grammar]

ūruṃ rājñaḥ samāsādya kapotaḥ śyenajādbhayāt |
śaraṇārthī tadā rājannililye bhayapīḍitaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: