Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śyena uvāca |
dharmātmānaṃ tvāhurekaṃ sarve rājanmahīkṣitaḥ |
sa vai dharmaviruddhaṃ tvaṃ kasmātkarma cikīrṣasi || 1 ||
[Analyze grammar]

vihitaṃ bhakṣaṇaṃ rājanpīḍyamānasya me kṣudhā |
mā bhāṅkṣīrdharmalobhena dharmamutsṛṣṭavānasi || 2 ||
[Analyze grammar]

rājovāca |
saṃtrastarūpastrāṇārthī tvatto bhīto mahādvija |
matsakāśamanuprāptaḥ prāṇagṛdhnurayaṃ dvijaḥ || 3 ||
[Analyze grammar]

evamabhyāgatasyeha kapotasyābhayārthinaḥ |
apradāne paro'dharmaḥ kiṃ tvaṃ śyena prapaśyasi || 4 ||
[Analyze grammar]

praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate |
matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ || 5 ||
[Analyze grammar]

śyena uvāca |
āhārātsarvabhūtāni saṃbhavanti mahīpate |
āhāreṇa vivardhante tena jīvanti jantavaḥ || 6 ||
[Analyze grammar]

śakyate dustyaje'pyarthe cirarātrāya jīvitum |
na tu bhojanamutsṛjya śakyaṃ vartayituṃ ciram || 7 ||
[Analyze grammar]

bhakṣyādvilopitasyādya mama prāṇā viśāṃ pate |
visṛjya kāyameṣyanti panthānamapunarbhavam || 8 ||
[Analyze grammar]

pramṛte mayi dharmātmanputradāraṃ naśiṣyati |
rakṣamāṇaḥ kapotaṃ tvaṃ bahūnprāṇānnaśiṣyasi || 9 ||
[Analyze grammar]

dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat |
avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama || 10 ||
[Analyze grammar]

virodhiṣu mahīpāla niścitya gurulāghavam |
na bādhā vidyate yatra taṃ dharmaṃ samudācaret || 11 ||
[Analyze grammar]

gurulāghavamājñāya dharmādharmaviniścaye |
yato bhūyāṃstato rājankuru dharmaviniścayam || 12 ||
[Analyze grammar]

rājovāca |
bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama |
suparṇaḥ pakṣirāṭkiṃ tvaṃ dharmajñaścāsyasaṃśayam |
tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase || 13 ||
[Analyze grammar]

na te'styaviditaṃ kiṃciditi tvā lakṣayāmyaham |
śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase || 14 ||
[Analyze grammar]

āhārārthaṃ samārambhastava cāyaṃ vihaṃgama |
śakyaścāpyanyathā kartumāhāro'pyadhikastvayā || 15 ||
[Analyze grammar]

govṛṣo vā varāho vā mṛgo vā mahiṣo'pi vā |
tvadarthamadya kriyatāṃ yadvānyadabhikāṅkṣase || 16 ||
[Analyze grammar]

śyena uvāca |
na varāhaṃ na cokṣāṇaṃ na mṛgānvividhāṃstathā |
bhakṣayāmi mahārāja kimannādyena tena me || 17 ||
[Analyze grammar]

yastu me daivavihito bhakṣaḥ kṣatriyapuṃgava |
tamutsṛja mahīpāla kapotamimameva me || 18 ||
[Analyze grammar]

śyenāḥ kapotānkhādanti sthitireṣā sanātanī |
mā rājanmārgamājñāya kadalīskandhamāruha || 19 ||
[Analyze grammar]

rājovāca |
rājyaṃ śibīnāmṛddhaṃ vai śādhi pakṣigaṇārcita |
yadvā kāmayase kiṃcicchyena sarvaṃ dadāni te |
vinemaṃ pakṣiṇaṃ śyena śaraṇārthinamāgatam || 20 ||
[Analyze grammar]

yenemaṃ varjayethāstvaṃ karmaṇā pakṣisattama |
tadācakṣva kariṣyāmi na hi dāsye kapotakam || 21 ||
[Analyze grammar]

śyena uvāca |
uśīnara kapote te yadi sneho narādhipa |
ātmano māṃsamutkṛtya kapotatulayā dhṛtam || 22 ||
[Analyze grammar]

yadā samaṃ kapotena tava māṃsaṃ bhavennṛpa |
tadā pradeyaṃ tanmahyaṃ sā me tuṣṭirbhaviṣyati || 23 ||
[Analyze grammar]

rājovāca |
anugrahamimaṃ manye śyena yanmābhiyācase |
tasmātte'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam || 24 ||
[Analyze grammar]

lomaśa uvāca |
athotkṛtya svamāṃsaṃ tu rājā paramadharmavit |
tulayāmāsa kaunteya kapotena sahābhibho || 25 ||
[Analyze grammar]

dhriyamāṇastu tulayā kapoto vyatiricyate |
punaścotkṛtya māṃsāni rājā prādāduśīnaraḥ || 26 ||
[Analyze grammar]

na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam |
tata utkṛttamāṃso'sāvāruroha svayaṃ tulām || 27 ||
[Analyze grammar]

śyena uvāca |
indro'hamasmi dharmajña kapoto havyavāḍayam |
jijñāsamānau dharme tvāṃ yajñavāṭamupāgatau || 28 ||
[Analyze grammar]

yatte māṃsāni gātrebhya utkṛttāni viśāṃ pate |
eṣā te bhāsvarī kīrtirlokānabhibhaviṣyati || 29 ||
[Analyze grammar]

yāvalloke manuṣyāstvāṃ kathayiṣyanti pārthiva |
tāvatkīrtiśca lokāśca sthāsyanti tava śāśvatāḥ || 30 ||
[Analyze grammar]

lomaśa uvāca |
tatpāṇḍaveya sadanaṃ rājñastasya mahātmanaḥ |
paśyasvaitanmayā sārdhaṃ puṇyaṃ pāpapramocanam || 31 ||
[Analyze grammar]

atra vai satataṃ devā munayaśca sanātanāḥ |
dṛśyante brāhmaṇai rājanpuṇyavadbhirmahātmabhiḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 131

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: