Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
asminkila svayaṃ rājanniṣṭavānvai prajāpatiḥ |
satramiṣṭīkṛtaṃ nāma purā varṣasahasrikam || 1 ||
[Analyze grammar]

ambarīṣaśca nābhāga iṣṭavānyamunāmanu |
yajñaiśca tapasā caiva parāṃ siddhimavāpa saḥ || 2 ||
[Analyze grammar]

deśo nāhuṣayajñānāmayaṃ puṇyatamo nṛpa |
yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān || 3 ||
[Analyze grammar]

sārvabhaumasya kaunteya yayāteramitaujasaḥ |
spardhamānasya śakreṇa paśyedaṃ yajñavāstviha || 4 ||
[Analyze grammar]

paśya nānāvidhākārairagnibhirnicitāṃ mahīm |
majjantīmiva cākrāntāṃ yayāteryajñakarmabhiḥ || 5 ||
[Analyze grammar]

eṣā śamyekapatrā sā śarakaṃ caitaduttamam |
paśya rāmahradānetānpaśya nārāyaṇāśramam || 6 ||
[Analyze grammar]

etadārcīkaputrasya yogairvicarato mahīm |
apasarpaṇaṃ mahīpāla raupyāyāmamitaujasaḥ || 7 ||
[Analyze grammar]

atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana |
ulūkhalairābharaṇaiḥ piśācī yadabhāṣata || 8 ||
[Analyze grammar]

yugaṃdhare dadhi prāśya uṣitvā cācyutasthale |
tadvadbhūtilaye snātvā saputrā vastumicchasi || 9 ||
[Analyze grammar]

ekarātramuṣitveha dvitīyaṃ yadi vatsyasi |
etadvai te divā vṛttaṃ rātrau vṛttamato'nyathā || 10 ||
[Analyze grammar]

atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama |
dvārametaddhi kaunteya kurukṣetrasya bhārata || 11 ||
[Analyze grammar]

atraiva nāhuṣo rājā rājankratubhiriṣṭavān |
yayātirbahuratnāḍhyairyatrendro mudamabhyagāt || 12 ||
[Analyze grammar]

etatplakṣāvataraṇaṃ yamunātīrthamucyate |
etadvai nākapṛṣṭhasya dvāramāhurmanīṣiṇaḥ || 13 ||
[Analyze grammar]

atra sārasvatairyajñairījānāḥ paramarṣayaḥ |
yūpolūkhalinastāta gacchantyavabhṛthāplavam || 14 ||
[Analyze grammar]

atraiva bharato rājā medhyamaśvamavāsṛjat |
asakṛtkṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm || 15 ||
[Analyze grammar]

atraiva puruṣavyāghra maruttaḥ satramuttamam |
āste devarṣimukhyena saṃvartenābhipālitaḥ || 16 ||
[Analyze grammar]

atropaspṛśya rājendra sarvāṃllokānprapaśyati |
pūyate duṣkṛtāccaiva samupaspṛśya bhārata || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ |
lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanamabravīt || 18 ||
[Analyze grammar]

sarvāṃllokānprapaśyāmi tapasā satyavikrama |
ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam || 19 ||
[Analyze grammar]

lomaśa uvāca |
evametanmahābāho paśyanti paramarṣayaḥ |
sarasvatīmimāṃ puṇyāṃ paśyaikaśaraṇāvṛtām || 20 ||
[Analyze grammar]

yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati |
iha sārasvatairyajñairiṣṭavantaḥ surarṣayaḥ |
ṛṣayaścaiva kaunteya tathā rājarṣayo'pi ca || 21 ||
[Analyze grammar]

vedī prajāpatereṣā samantātpañcayojanā |
kurorvai yajñaśīlasya kṣetrametanmahātmanaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 129

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: