Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sa māsamuṣya kaunteya bhīmamāmantrya naiṣadhaḥ |
purādalpaparīvāro jagāma niṣadhānprati || 1 ||
[Analyze grammar]

rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ |
pañcāśadbhirhayaiścaiva ṣaṭśataiśca padātibhiḥ || 2 ||
[Analyze grammar]

sa kampayanniva mahīṃ tvaramāṇo mahīpatiḥ |
praviveśātisaṃrabdhastarasaiva mahāmanāḥ || 3 ||
[Analyze grammar]

tataḥ puṣkaramāsādya vīrasenasuto nalaḥ |
uvāca dīvyāva punarbahu vittaṃ mayārjitam || 4 ||
[Analyze grammar]

damayantī ca yaccānyanmayā vasu samarjitam |
eṣa vai mama saṃnyāsastava rājyaṃ tu puṣkara || 5 ||
[Analyze grammar]

punaḥ pravartatāṃ dyūtamiti me niścitā matiḥ |
ekapāṇena bhadraṃ te prāṇayośca paṇāvahe || 6 ||
[Analyze grammar]

jitvā parasvamāhṛtya rājyaṃ vā yadi vā vasu |
pratipāṇaḥ pradātavyaḥ paraṃ hi dhanamucyate || 7 ||
[Analyze grammar]

na cedvāñchasi taddyūtaṃ yuddhadyūtaṃ pravartatām |
dvairathenāstu vai śāntistava vā mama vā nṛpa || 8 ||
[Analyze grammar]

vaṃśabhojyamidaṃ rājyaṃ mārgitavyaṃ yathā tathā |
yena tenāpyupāyena vṛddhānāmiti śāsanam || 9 ||
[Analyze grammar]

dvayorekatare buddhiḥ kriyatāmadya puṣkara |
kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ || 10 ||
[Analyze grammar]

naiṣadhenaivamuktastu puṣkaraḥ prahasanniva |
dhruvamātmajayaṃ matvā pratyāha pṛthivīpatim || 11 ||
[Analyze grammar]

diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha |
diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam |
diṣṭyā ca dhriyase rājansadāro'rinibarhaṇa || 12 ||
[Analyze grammar]

dhanenānena vaidarbhī jitena samalaṃkṛtā |
māmupasthāsyati vyaktaṃ divi śakramivāpsarāḥ || 13 ||
[Analyze grammar]

nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha |
devane ca mama prītirna bhavatyasuhṛdgaṇaiḥ || 14 ||
[Analyze grammar]

jitvā tvadya varārohāṃ damayantīmaninditām |
kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi || 15 ||
[Analyze grammar]

śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ |
iyeṣa sa śiraśchettuṃ khaḍgena kupito nalaḥ || 16 ||
[Analyze grammar]

smayaṃstu roṣatāmrākṣastamuvāca tato nṛpaḥ |
paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi || 17 ||
[Analyze grammar]

tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca |
ekapāṇena bhadraṃ te nalena sa parājitaḥ |
saratnakośanicayaḥ prāṇena paṇito'pi ca || 18 ||
[Analyze grammar]

jitvā ca puṣkaraṃ rājā prahasannidamabravīt |
mama sarvamidaṃ rājyamavyagraṃ hatakaṇṭakam || 19 ||
[Analyze grammar]

vaidarbhī na tvayā śakyā rājāpasada vīkṣitum |
tasyāstvaṃ saparīvāro mūḍha dāsatvamāgataḥ || 20 ||
[Analyze grammar]

na tattvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā |
kalinā tatkṛtaṃ karma tvaṃ tu mūḍha na budhyase |
nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana || 21 ||
[Analyze grammar]

yathāsukhaṃ tvaṃ jīvasva prāṇānabhyutsṛjāmi te |
tathaiva ca mama prītistvayi vīra na saṃśayaḥ || 22 ||
[Analyze grammar]

saubhrātraṃ caiva me tvatto na kadācitprahāsyati |
puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ || 23 ||
[Analyze grammar]

evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ |
svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ || 24 ||
[Analyze grammar]

sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam |
puṇyaślokaṃ tadā rājannabhivādya kṛtāñjaliḥ || 25 ||
[Analyze grammar]

kīrtirastu tavākṣayyā jīva varṣāyutaṃ sukhī |
yo me vitarasi prāṇānadhiṣṭhānaṃ ca pārthiva || 26 ||
[Analyze grammar]

sa tathā satkṛto rājñā māsamuṣya tadā nṛpaḥ |
prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ || 27 ||
[Analyze grammar]

mahatyā senayā rājanvinītaiḥ paricārakaiḥ |
bhrājamāna ivādityo vapuṣā puruṣarṣabha || 28 ||
[Analyze grammar]

prasthāpya puṣkaraṃ rājā vittavantamanāmayam |
praviveśa puraṃ śrīmānatyarthamupaśobhitam |
praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: