Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ |
vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam || 1 ||
[Analyze grammar]

tato'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ |
tasyānu damayantī ca vavande pitaraṃ śubhā || 2 ||
[Analyze grammar]

taṃ bhīmaḥ pratijagrāha putravatparayā mudā |
yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ |
nalena sahitāṃ tatra damayantīṃ pativratām || 3 ||
[Analyze grammar]

tāmarhaṇāṃ nalo rājā pratigṛhya yathāvidhi |
paricaryāṃ svakāṃ tasmai yathāvatpratyavedayat || 4 ||
[Analyze grammar]

tato babhūva nagare sumahānharṣanisvanaḥ |
janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam || 5 ||
[Analyze grammar]

aśobhayacca nagaraṃ patākādhvajamālinam |
siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtāstadā || 6 ||
[Analyze grammar]

dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ |
arcitāni ca sarvāṇi devatāyatanāni ca || 7 ||
[Analyze grammar]

ṛtuparṇo'pi śuśrāva bāhukacchadminaṃ nalam |
damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ || 8 ||
[Analyze grammar]

tamānāyya nalo rājā kṣamayāmāsa pārthivam |
sa ca taṃ kṣamayāmāsa hetubhirbuddhisaṃmataḥ || 9 ||
[Analyze grammar]

sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ |
diṣṭyā sameto dāraiḥ svairbhavānityabhyanandata || 10 ||
[Analyze grammar]

kaccittu nāparādhaṃ te kṛtavānasmi naiṣadha |
ajñātavāsaṃ vasato madgṛhe niṣadhādhipa || 11 ||
[Analyze grammar]

yadi vā buddhipūrvāṇi yadyabuddhāni kānicit |
mayā kṛtānyakāryāṇi tāni me kṣantumarhasi || 12 ||
[Analyze grammar]

nala uvāca |
na me'parādhaṃ kṛtavāṃstvaṃ svalpamapi pārthiva |
kṛte'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava || 13 ||
[Analyze grammar]

pūrvaṃ hyasi sakhā me'si saṃbandhī ca narādhipa |
ata ūrdhvaṃ tu bhūyastvaṃ prītimāhartumarhasi || 14 ||
[Analyze grammar]

sarvakāmaiḥ suvihitaḥ sukhamasmyuṣitastvayi |
na tathā svagṛhe rājanyathā tava gṛhe sadā || 15 ||
[Analyze grammar]

idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati |
tadupākartumicchāmi manyase yadi pārthiva || 16 ||
[Analyze grammar]

bṛhadaśva uvāca |
evamuktvā dadau vidyāmṛtuparṇāya naiṣadhaḥ |
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā || 17 ||
[Analyze grammar]

tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarirnṛpaḥ |
sūtamanyamupādāya yayau svapurameva hi || 18 ||
[Analyze grammar]

ṛtuparṇe pratigate nalo rājā viśāṃ pate |
nagare kuṇḍine kālaṃ nātidīrghamivāvasat || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: