Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave |
mahatyā senayā rājā damayantīmupānayat || 1 ||
[Analyze grammar]

damayantīmapi pitā satkṛtya paravīrahā |
prasthāpayadameyātmā bhīmo bhīmaparākramaḥ || 2 ||
[Analyze grammar]

āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ |
vartayāmāsa mudito devarāḍiva nandane || 3 ||
[Analyze grammar]

tathā prakāśatāṃ yāto jambūdvīpe'tha rājasu |
punaḥ sve cāvasadrājye pratyāhṛtya mahāyaśāḥ || 4 ||
[Analyze grammar]

īje ca vividhairyajñairvidhivatsvāptadakṣiṇaiḥ |
tathā tvamapi rājendra sasuhṛdvakṣyase'cirāt || 5 ||
[Analyze grammar]

duḥkhametādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ |
devanena naraśreṣṭha sabhāryo bharatarṣabha || 6 ||
[Analyze grammar]

ekākinaiva sumahannalena pṛthivīpate |
duḥkhamāsāditaṃ ghoraṃ prāptaścābhyudayaḥ punaḥ || 7 ||
[Analyze grammar]

tvaṃ punarbhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava |
ramase'sminmahāraṇye dharmamevānucintayan || 8 ||
[Analyze grammar]

brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ |
nityamanvāsyase rājaṃstatra kā paridevanā || 9 ||
[Analyze grammar]

itihāsamimaṃ cāpi kalināśanamucyate |
śakyamāśvāsituṃ śrutvā tvadvidhena viśāṃ pate || 10 ||
[Analyze grammar]

asthiratvaṃ ca saṃcintya puruṣārthasya nityadā |
tasyāye ca vyaye caiva samāśvasihi mā śucaḥ || 11 ||
[Analyze grammar]

ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat |
śroṣyanti cāpyabhīkṣṇaṃ vai nālakṣmīstānbhajiṣyati |
arthāstasyopapatsyante dhanyatāṃ ca gamiṣyati || 12 ||
[Analyze grammar]

itihāsamimaṃ śrutvā purāṇaṃ śaśvaduttamam |
putrānpautrānpaśūṃścaiva vetsyate nṛṣu cāgryatām |
arogaḥ prītimāṃścaiva bhaviṣyati na saṃśayaḥ || 13 ||
[Analyze grammar]

bhayaṃ paśyasi yacca tvamāhvayiṣyati māṃ punaḥ |
akṣajña iti tatte'haṃ nāśayiṣyāmi pārthiva || 14 ||
[Analyze grammar]

vedākṣahṛdayaṃ kṛtsnamahaṃ satyaparākrama |
upapadyasva kaunteya prasanno'haṃ bravīmi te || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato hṛṣṭamanā rājā bṛhadaśvamuvāca ha |
bhagavannakṣahṛdayaṃ jñātumicchāmi tattvataḥ || 16 ||
[Analyze grammar]

tato'kṣahṛdayaṃ prādātpāṇḍavāya mahātmane |
dattvā cāśvaśiro'gacchadupaspraṣṭuṃ mahātapāḥ || 17 ||
[Analyze grammar]

bṛhadaśve gate pārthamaśrauṣītsavyasācinam |
vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam || 18 ||
[Analyze grammar]

brāhmaṇebhyastapasvibhyaḥ saṃpatadbhyastatastataḥ |
tīrthaśailavarebhyaśca sametebhyo dṛḍhavrataḥ || 19 ||
[Analyze grammar]

iti pārtho mahābāhurdurāpaṃ tapa āsthitaḥ |
na tathā dṛṣṭapūrvo'nyaḥ kaścidugratapā iti || 20 ||
[Analyze grammar]

yathā dhanaṃjayaḥ pārthastapasvī niyatavrataḥ |
munirekacaraḥ śrīmāndharmo vigrahavāniva || 21 ||
[Analyze grammar]

taṃ śrutvā pāṇḍavo rājaṃstapyamānaṃ mahāvane |
anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam || 22 ||
[Analyze grammar]

dahyamānena tu hṛdā śaraṇārthī mahāvane |
brāhmaṇānvividhajñānānparyapṛcchadyudhiṣṭhiraḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: