Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ |
sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata || 1 ||
[Analyze grammar]

vidarbhānyātumicchāmi damadantyāḥ svayaṃvaram |
ekāhnā hayatattvajña manyase yadi bāhuka || 2 ||
[Analyze grammar]

evamuktasya kaunteya tena rājñā nalasya ha |
vyadīryata mano duḥkhātpradadhyau ca mahāmanāḥ || 3 ||
[Analyze grammar]

damayantī bhavedetatkuryādduḥkhena mohitā |
asmadarthe bhavedvāyamupāyaścintito mahān || 4 ||
[Analyze grammar]

nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī |
mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā || 5 ||
[Analyze grammar]

strīsvabhāvaścalo loke mama doṣaśca dāruṇaḥ |
syādevamapi kuryātsā vivaśā gatasauhṛdā |
mama śokena saṃvignā nairāśyāttanumadhyamā || 6 ||
[Analyze grammar]

na caivaṃ karhicitkuryātsāpatyā ca viśeṣataḥ |
yadatra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam |
ṛtuparṇasya vai kāmamātmārthaṃ ca karomyaham || 7 ||
[Analyze grammar]

iti niścitya manasā bāhuko dīnamānasaḥ |
kṛtāñjaliruvācedamṛtuparṇaṃ narādhipam || 8 ||
[Analyze grammar]

pratijānāmi te satyaṃ gamiṣyasi narādhipa |
ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa || 9 ||
[Analyze grammar]

tataḥ parīkṣāmaśvānāṃ cakre rājansa bāhukaḥ |
aśvaśālāmupāgamya bhāṅgasvarinṛpājñayā || 10 ||
[Analyze grammar]

sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ |
adhyagacchatkṛśānaśvānsamarthānadhvani kṣamān || 11 ||
[Analyze grammar]

tejobalasamāyuktānkulaśīlasamanvitān |
varjitāṃllakṣaṇairhīnaiḥ pṛthuprothānmahāhanūn |
śuddhāndaśabhirāvartaiḥ sindhujānvātaraṃhasaḥ || 12 ||
[Analyze grammar]

dṛṣṭvā tānabravīdrājā kiṃcitkopasamanvitaḥ |
kimidaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam || 13 ||
[Analyze grammar]

kathamalpabalaprāṇā vakṣyantīme hayā mama |
mahānadhvā ca turagairgantavyaḥ kathamīdṛśaiḥ || 14 ||
[Analyze grammar]

bāhuka uvāca |
ete hayā gamiṣyanti vidarbhānnātra saṃśayaḥ |
athānyānmanyase rājanbrūhi kānyojayāmi te || 15 ||
[Analyze grammar]

ṛtuparṇa uvāca |
tvameva hayatattvajñaḥ kuśalaścāsi bāhuka |
yānmanyase samarthāṃstvaṃ kṣipraṃ tāneva yojaya || 16 ||
[Analyze grammar]

bṛhadaśva uvāca |
tataḥ sadaśvāṃścaturaḥ kulaśīlasamanvitān |
yojayāmāsa kuśalo javayuktānrathe naraḥ || 17 ||
[Analyze grammar]

tato yuktaṃ rathaṃ rājā samārohattvarānvitaḥ |
atha paryapatanbhūmau jānubhiste hayottamāḥ || 18 ||
[Analyze grammar]

tato naravaraḥ śrīmānnalo rājā viśāṃ pate |
sāntvayāmāsa tānaśvāṃstejobalasamanvitān || 19 ||
[Analyze grammar]

raśmibhiśca samudyamya nalo yātumiyeṣa saḥ |
sūtamāropya vārṣṇeyaṃ javamāsthāya vai param || 20 ||
[Analyze grammar]

te codyamānā vidhinā bāhukena hayottamāḥ |
samutpeturivākāśaṃ rathinaṃ mohayanniva || 21 ||
[Analyze grammar]

tathā tu dṛṣṭvā tānaśvānvahato vātaraṃhasaḥ |
ayodhyādhipatirdhīmānvismayaṃ paramaṃ yayau || 22 ||
[Analyze grammar]

rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat |
vārṣṇeyaścintayāmāsa bāhukasya hayajñatām || 23 ||
[Analyze grammar]

kiṃ nu syānmātalirayaṃ devarājasya sārathiḥ |
tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat || 24 ||
[Analyze grammar]

śālihotro'tha kiṃ nu syāddhayānāṃ kulatattvavit |
mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam || 25 ||
[Analyze grammar]

utāhosvidbhavedrājā nalaḥ parapuraṃjayaḥ |
so'yaṃ nṛpatirāyāta ityevaṃ samacintayat || 26 ||
[Analyze grammar]

atha vā yāṃ nalo veda vidyāṃ tāmeva bāhukaḥ |
tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca || 27 ||
[Analyze grammar]

api cedaṃ vayastulyamasya manye nalasya ca |
nāyaṃ nalo mahāvīryastadvidyastu bhaviṣyati || 28 ||
[Analyze grammar]

pracchannā hi mahātmānaścaranti pṛthivīmimām |
daivena vidhinā yuktāḥ śāstroktaiśca virūpaṇaiḥ || 29 ||
[Analyze grammar]

bhavettu matibhedo me gātravairūpyatāṃ prati |
pramāṇātparihīnastu bhavediti hi me matiḥ || 30 ||
[Analyze grammar]

vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ |
nalaṃ sarvaguṇairyuktaṃ manye bāhukamantataḥ || 31 ||
[Analyze grammar]

evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat |
hṛdayena mahārāja puṇyaślokasya sārathiḥ || 32 ||
[Analyze grammar]

ṛtuparṇastu rājendra bāhukasya hayajñatām |
cintayanmumude rājā sahavārṣṇeyasārathiḥ || 33 ||
[Analyze grammar]

balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat |
paraṃ yatnaṃ ca saṃprekṣya parāṃ mudamavāpa ha || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: