Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sa nadīḥ parvatāṃścaiva vanāni ca sarāṃsi ca |
acireṇāticakrāma khecaraḥ khe caranniva || 1 ||
[Analyze grammar]

tathā prayāte tu rathe tadā bhāṅgasvarirnṛpaḥ |
uttarīyamathāpaśyadbhraṣṭaṃ parapuraṃjayaḥ || 2 ||
[Analyze grammar]

tataḥ sa tvaramāṇastu paṭe nipatite tadā |
grahīṣyāmīti taṃ rājā nalamāha mahāmanāḥ || 3 ||
[Analyze grammar]

nigṛhṇīṣva mahābuddhe hayānetānmahājavān |
vārṣṇeyo yāvadetaṃ me paṭamānayatāmiti || 4 ||
[Analyze grammar]

nalastaṃ pratyuvācātha dūre bhraṣṭaḥ paṭastava |
yojanaṃ samatikrānto na sa śakyastvayā punaḥ || 5 ||
[Analyze grammar]

evamukte nalenātha tadā bhāṅgasvarirnṛpaḥ |
āsasāda vane rājanphalavantaṃ bibhītakam || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo'bhyabhāṣata |
mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam || 7 ||
[Analyze grammar]

sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana |
naikatra pariniṣṭhāsti jñānasya puruṣe kvacit || 8 ||
[Analyze grammar]

vṛkṣe'sminyāni parṇāni phalānyapi ca bāhuka |
patitāni ca yānyatra tatraikamadhikaṃ śatam |
ekapatrādhikaṃ patraṃ phalamekaṃ ca bāhuka || 9 ||
[Analyze grammar]

pañca koṭyo'tha patrāṇāṃ dvayorapi ca śākhayoḥ |
pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ |
ābhyāṃ phalasahasre dve pañconaṃ śatameva ca || 10 ||
[Analyze grammar]

tato rathādavaplutya rājānaṃ bāhuko'bravīt |
parokṣamiva me rājankatthase śatrukarśana || 11 ||
[Analyze grammar]

atha te gaṇite rājanvidyate na parokṣatā |
pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam || 12 ||
[Analyze grammar]

ahaṃ hi nābhijānāmi bhavedevaṃ na veti ca |
saṃkhyāsyāmi phalānyasya paśyataste janādhipa |
muhūrtamiva vārṣṇeyo raśmīnyacchatu vājinām || 13 ||
[Analyze grammar]

tamabravīnnṛpaḥ sūtaṃ nāyaṃ kālo vilambitum |
bāhukastvabravīdenaṃ paraṃ yatnaṃ samāsthitaḥ || 14 ||
[Analyze grammar]

pratīkṣasva muhūrtaṃ tvamatha vā tvarate bhavān |
eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ || 15 ||
[Analyze grammar]

abravīdṛtuparṇastaṃ sāntvayankurunandana |
tvameva yantā nānyo'sti pṛthivyāmapi bāhuka || 16 ||
[Analyze grammar]

tvatkṛte yātumicchāmi vidarbhānhayakovida |
śaraṇaṃ tvāṃ prapanno'smi na vighnaṃ kartumarhasi || 17 ||
[Analyze grammar]

kāmaṃ ca te kariṣyāmi yanmāṃ vakṣyasi bāhuka |
vidarbhānyadi yātvādya sūryaṃ darśayitāsi me || 18 ||
[Analyze grammar]

athābravīdbāhukastaṃ saṃkhyāyemaṃ bibhītakam |
tato vidarbhānyāsyāmi kuruṣvedaṃ vaco mama || 19 ||
[Analyze grammar]

akāma iva taṃ rājā gaṇayasvetyuvāca ha |
so'vatīrya rathāttūrṇaṃ śātayāmāsa taṃ drumam || 20 ||
[Analyze grammar]

tataḥ sa vismayāviṣṭo rājānamidamabravīt |
gaṇayitvā yathoktāni tāvantyeva phalāni ca || 21 ||
[Analyze grammar]

atyadbhutamidaṃ rājandṛṣṭavānasmi te balam |
śrotumicchāmi tāṃ vidyāṃ yathaitajjñāyate nṛpa || 22 ||
[Analyze grammar]

tamuvāca tato rājā tvarito gamane tadā |
viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam || 23 ||
[Analyze grammar]

bāhukastamuvācātha dehi vidyāmimāṃ mama |
matto'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha || 24 ||
[Analyze grammar]

ṛtuparṇastato rājā bāhukaṃ kāryagauravāt |
hayajñānasya lobhācca tathetyevābravīdvacaḥ || 25 ||
[Analyze grammar]

yatheṣṭaṃ tvaṃ gṛhāṇedamakṣāṇāṃ hṛdayaṃ param |
nikṣepo me'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka |
evamuktvā dadau vidyāmṛtuparṇo nalāya vai || 26 ||
[Analyze grammar]

tasyākṣahṛdayajñasya śarīrānniḥsṛtaḥ kaliḥ |
karkoṭakaviṣaṃ tīkṣṇaṃ mukhātsatatamudvaman || 27 ||
[Analyze grammar]

kalestasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ |
sa tena karśito rājā dīrghakālamanātmavān || 28 ||
[Analyze grammar]

tato viṣavimuktātmā svarūpamakarotkaliḥ |
taṃ śaptumaicchatkupito niṣadhādhipatirnalaḥ || 29 ||
[Analyze grammar]

tamuvāca kalirbhīto vepamānaḥ kṛtāñjaliḥ |
kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām || 30 ||
[Analyze grammar]

indrasenasya jananī kupitā māśapatpurā |
yadā tvayā parityaktā tato'haṃ bhṛśapīḍitaḥ || 31 ||
[Analyze grammar]

avasaṃ tvayi rājendra suduḥkhamaparājita |
viṣeṇa nāgarājasya dahyamāno divāniśam || 32 ||
[Analyze grammar]

ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ |
matprasūtaṃ bhayaṃ teṣāṃ na kadācidbhaviṣyati || 33 ||
[Analyze grammar]

evamukto nalo rājā nyayacchatkopamātmanaḥ |
tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam |
kalistvanyena nādṛśyatkathayannaiṣadhena vai || 34 ||
[Analyze grammar]

tato gatajvaro rājā naiṣadhaḥ paravīrahā |
saṃpranaṣṭe kalau rājansaṃkhyāyātha phalānyuta || 35 ||
[Analyze grammar]

mudā paramayā yuktastejasā ca pareṇa ha |
rathamāruhya tejasvī prayayau javanairhayaiḥ |
bibhītakaścāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt || 36 ||
[Analyze grammar]

hayottamānutpatato dvijāniva punaḥ punaḥ |
nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā || 37 ||
[Analyze grammar]

vidarbhābhimukho rājā prayayau sa mahāmanāḥ |
nale tu samatikrānte kalirapyagamadgṛhān || 38 ||
[Analyze grammar]

tato gatajvaro rājā nalo'bhūtpṛthivīpate |
vimuktaḥ kalinā rājanrūpamātraviyojitaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: