Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
atha dīrghasya kālasya parṇādo nāma vai dvijaḥ |
pratyetya nagaraṃ bhaimīmidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

naiṣadhaṃ mṛgayānena damayanti divāniśam |
ayodhyāṃ nagarīṃ gatvā bhāṅgasvarirupasthitaḥ || 2 ||
[Analyze grammar]

śrāvitaśca mayā vākyaṃ tvadīyaṃ sa mahājane |
ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini || 3 ||
[Analyze grammar]

tacchrutvā nābravītkiṃcidṛtuparṇo narādhipaḥ |
na ca pāriṣadaḥ kaścidbhāṣyamāṇo mayāsakṛt || 4 ||
[Analyze grammar]

anujñātaṃ tu māṃ rājñā vijane kaścidabravīt |
ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ || 5 ||
[Analyze grammar]

sūtastasya narendrasya virūpo hrasvabāhukaḥ |
śīghrayāne sukuśalo mṛṣṭakartā ca bhojane || 6 ||
[Analyze grammar]

sa viniḥśvasya bahuśo ruditvā ca muhurmuhuḥ |
kuśalaṃ caiva māṃ pṛṣṭvā paścādidamabhāṣata || 7 ||
[Analyze grammar]

vaiṣamyamapi saṃprāptā gopāyanti kulastriyaḥ |
ātmānamātmanā satyo jitasvargā na saṃśayaḥ |
rahitā bhartṛbhiścaiva na krudhyanti kadācana || 8 ||
[Analyze grammar]

viṣamasthena mūḍhena paribhraṣṭasukhena ca |
yatsā tena parityaktā tatra na kroddhumarhati || 9 ||
[Analyze grammar]

prāṇayātrāṃ pariprepsoḥ śakunairhṛtavāsasaḥ |
ādhibhirdahyamānasya śyāmā na kroddhumarhati || 10 ||
[Analyze grammar]

satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam |
bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhumarhati || 11 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tvarito'hamihāgataḥ |
śrutvā pramāṇaṃ bhavatī rājñaścaiva nivedaya || 12 ||
[Analyze grammar]

etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate |
damayantī raho'bhyetya mātaraṃ pratyabhāṣata || 13 ||
[Analyze grammar]

ayamartho na saṃvedyo bhīme mātaḥ kathaṃcana |
tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam || 14 ||
[Analyze grammar]

yathā na nṛpatirbhīmaḥ pratipadyeta me matam |
tathā tvayā prayattavyaṃ mama cetpriyamicchasi || 15 ||
[Analyze grammar]

yathā cāhaṃ samānītā sudevenāśu bāndhavān |
tenaiva maṅgalenāśu sudevo yātu māciram |
samānetuṃ nalaṃ mātarayodhyāṃ nagarīmitaḥ || 16 ||
[Analyze grammar]

viśrāntaṃ ca tataḥ paścātparṇādaṃ dvijasattamam |
arcayāmāsa vaidarbhī dhanenātīva bhāminī || 17 ||
[Analyze grammar]

nale cehāgate vipra bhūyo dāsyāmi te vasu |
tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati |
yadbhartrāhaṃ sameṣyāmi śīghrameva dvijottama || 18 ||
[Analyze grammar]

evamukto'rcayitvā tāmāśīrvādaiḥ sumaṅgalaiḥ |
gṛhānupayayau cāpi kṛtārthaḥ sa mahāmanāḥ || 19 ||
[Analyze grammar]

tataścānāyya taṃ vipraṃ damayantī yudhiṣṭhira |
abravītsaṃnidhau māturduḥkhaśokasamanvitā || 20 ||
[Analyze grammar]

gatvā sudeva nagarīmayodhyāvāsinaṃ nṛpam |
ṛtuparṇaṃ vaco brūhi patimanyaṃ cikīrṣatī |
āsthāsyati punarbhaimī damayantī svayaṃvaram || 21 ||
[Analyze grammar]

tatra gacchanti rājāno rājaputrāśca sarvaśaḥ |
yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati || 22 ||
[Analyze grammar]

yadi saṃbhāvanīyaṃ te gaccha śīghramariṃdama |
sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati |
na hi sa jñāyate vīro nalo jīvanmṛto'pi vā || 23 ||
[Analyze grammar]

evaṃ tayā yathoktaṃ vai gatvā rājānamabravīt |
ṛtuparṇaṃ mahārāja sudevo brāhmaṇastadā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: